Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८०६
भगवतीसगे दायिन् ! तत् नूनं निश्चितं खलु युष्माकं='शैलोदायी, शैवालोदायी, उदयः, नामोदयः, नर्मोदयः, अन्यपालकः, शैलपालकः, शङ्खपालकः, सुहस्ती, गाथापतिः, इत्येतेषां मित्राणाम् अन्यदा = एकदा कदाचित् अद्य एकस्मिन् समये सहितानां - सहस्थितानाम् एकतः समुपागतानाम् = स्वस्वस्थानेभ्यः समागतानां, सन्निविष्टानाम् = समूहतया स्थितानां तथैव पूर्ववदेव यावत्संनिषण्णानाम् सम्यक्तयोपविष्टानाम् 'अयमेयारूवे ' इत्यारभ्य 'रूविकायं अजीवकायं पण्णवेइ' इति पर्यन्तः पाठः संग्राह्यः । ‘से कहमेयं मन्ने एवं ? तत् कथमेतत् मन्ये एवम् ? कथमेतत् ज्ञातपुत्रप्रतिपादितम् अस्तिकाय स्वरूपम् एवं यथोक्तरूपं मन्ये ? इत्येवं कथयतां युष्माकम्, अयमेतद्रूपो मिथः कथासमुल्लापः यः अस्तिकायविषयको वार्तालापः समुत्पन्नः, 'से गूण कालोदाई ? अढे समटे ?' हे कालोदायिन् ! स नून-निश्चितम् अर्थः अस्तिकायहे कालोदायिन् ! तुम ‘शैलोदायी, शैवालोदायी, उद्दय, नर्मोदय, अन्यपालक, शैलपालक, शङ्खपालक, नामोदय, मुहस्ती, और गाथापति' सब इन मित्रों का जो कि अपने २ स्थानसे आकर एकत्र उपस्थित हुए थे और समूह रूप में आनन्दोल्लास के साथ मिलकर बैठे हुए थे किसी एक समय 'अयमेयारूवे मिहोकहा समुल्लावे समुपजित्था' यह इस प्रकार का अस्तिकायविषयक वार्तालाप हुआ था। 'अयमेयारूवे' यहां से लेकर 'विकायअजीवकायं पण्णवेइ' यहां तक का पाठ यहां पर ग्रहण करना चाहिये । 'से कहमेय मन्ने एवं' अतः ज्ञातपुत्र प्रतिपादित अस्तिकाय का स्वरूप ऐसा कैसे माने इस प्रकार कहने वाले आप लोगों का यह इसरूप अस्तिकाविषयक वार्तालाप हुआ था। ‘से गूणं कालोदाई ? अढे मध्य, नाभाय, न हय, अन्यथा, शैया, शमया, सुरती सन यापति' વગેરે મિત્રો, એક દિવસ જ્યારે પિતપતાને સ્થાનેથી આવીને સમૂહરૂપે એકત્ર થઈને मानोसा पूर्व मेसीने पातयात ४२ता हुता, त्यारे 'अयमेयारूवे मिहो कहा समुल्लावे समुपज्जित्था' तमारी ये मस्तियन विषयमा २मा प्रश्न वाता५ ययो डतो. 'अयमेयारूवे' थी श३ रीने 'विकायं अजीवकाय पण्णवेड' मही સુધીને પાઠ આ વાર્તાલાપનું કથન કરવા માટે ગ્રહણ કરો. તમે એવું કહેલું કે 'से कहमेय मन्ने एवं' शातपुत्र महावीर द्वारा प्रतिपाहित मस्तियर्नु मे સ્વરૂપ કેવી રીતે માની શકાય? આપ લેકેની વચ્ચે અસ્તિકાયના વિષયમાં આ
५॥ ता. 'से गूण कालोदाई ! अद्वे समढे ?' 3 saal !
શ્રી ભગવતી સૂત્ર : ૫