Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 823
________________ प्रमेयचन्द्रिका टीका श.७ उ. १० मृ. २ कालोदायिप्रबोधनिरूपणम् ८०५ टीका-'तेणं कालेणं तेणं समएणं समणे भगवं महावीरे महाकहापडिकन्ने या वि होत्था' तस्मिन् काले, तस्मिन् समये खलु श्रमणो भगवान् महावीरः महाकथाप्रतिपन्नः महाकथा प्रबन्धरूपेण धर्मकथा तां प्रतिपन्नः प्राप्तः श्रावकाणां कथाप्रबन्धेन धर्मोपदेशे संलग्नश्चापि अभवत्, एतदवसरे 'कालोदाई य तं देसं हव्वं आगए' कालोदायी च तं देशं महावीराधिष्ठितं प्रदेशम् शीघ्रमागतः, 'कालोदाइ-त्ति समणे भगवं महावीरे कालोदाइं एवं वयासी-' 'हे कालोदायिन् !' इति संबोध्य श्रमणो भगवान् महावीरः कालोदायिनम् एवं-वक्ष्यमाणप्रकारेण अवादीत्-' से नृणं तुम्हाणं कालोदाई ! अन्नया कयाइ एगयओ सहियाणं समुवागयाणं, संनिविट्ठाणं, तहेव जाव-' हे कालो टीकार्थ-कालोदायी प्रबुद्ध हुआ और उसने प्रव्रज्या धारणकी इस बातको निरूपण करनेके लिये सूत्रकारने 'तेणं कालेणं' इत्यादि सूत्र कहा है। 'तेणं कालेणं तेणं समएणं समणे भगवं महावीरे महाकहापडिवन्ने यावि होत्था' उसकाल और उस समयमें श्रमण भगवान् महावीर प्रवन्धरूपसे धर्मकथा कर रहे थे अर्थात् परिषदको धर्म कथाके प्रबन्ध द्वारा धर्मोपदेश करने में लगे हुए थे इसी अवसर पर 'कालोदाईय तं देसं हव्वं आगए' कालोदायी उस स्थान पर महावीर प्रभु बिराजे थे उस प्रदेशमें शीघ्र आ गया 'कालोदाई' ति समणे भगवं महावीरे कालोदाई एवं वयासी' हे कालोदायिन् ! ऐसा संबोधन करके उन कालोदायीसे इस प्रकार कहा 'से शृणं तुम्हाणं कालोदाई! अन्नया कयाइ एगयओ सहियाणं समुवागयाणं संनिविठ्ठाणं तहेव जाव' ટીકાઈ- કાલેદાયી પ્રબુદ્ધ થયું અને તેણે પ્રવજ્યા ધારણ કરી, આ વાતનું सूत्र॥२ मा सूत्र २ नि३५५५ ४२ छ- 'तेण कालेण तेण समएण समणे भगवं महावीरे महाकहापडिवन्ने यावि होत्था' ते ॥णे भने ते समये श्रम ભગવાન મહાવીર શ્રાવકને કથાના પ્રબન્ધ દ્વારા ધર્મોપદેશ દેવામાં પ્રવૃત્ત હતા. બરાબર में अक्सरे (कालोदाई य तं देस हव्व आगए) यी त स्थान- ४५i महावीर प्रभु विमान उता त्यां- धolar (राथी मानी पडयो. 'कालोदाइ' सहायी !' 'त्ति समणे भगवं महावीरे कालोदाइं एवं वयासी' मे समाधान કરીને, શ્રમણ ભગવાન મહાવીરે તે કાલેદાયીને આ પ્રમાણે કહ્યું ___ 'से गुण तुम्हाण कालोदाई! अनया कयाइं एगयओ सहियाणं समुवागयाण संनिविट्ठाण तहेव जाव' हे uatul ! तमे शत्रोहायी, शाatil, શ્રી ભગવતી સૂત્ર : ૫

Loading...

Page Navigation
1 ... 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866