Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८०२
भगवती सूत्रे
पञ्च अस्तिकायान प्रज्ञापयामि, तद्यथा-धर्मास्तिकायम्, यावत्- पुद्गलास्तिकायम्, तत्र खलु अहं चतुरः अस्तिकायान अजीवास्तिकायान् अजीवतया प्रज्ञापयामि, तथैव यावत् एकं च खलु अहं पुद्गलास्तिकायं रूपिकायम् अजीकार्य प्रज्ञापयामि । ततः खलु स कालोदायी श्रमणं भगवन्तं महावीरम् एवम् अवादीत् - एतस्मिन् खलु भदन्त ! धर्मास्तिकाये, अधर्मास्तिकाये, अट्ठे समट्ठे ?) कहो कालोदायिन् ! ऐसी ही बात है क्या ? (हंता अस्थि) हां भदन्त ! ऐसी ही बात है । (तं सच्चे णं एसमट्टे कालोदाई) हे कालोदायिन् ! यह बात सत्य है कि ( अहं पंच अस्थिकार्य पन्नवेमि) मैंने पांच अस्तिकायोंकी प्ररूपणाकी है । (तंजहा) जो इस प्रकार से है (धम्मत्थिकाय जाव पोरगलत्थिकार्य' धर्मास्तिकाय यावत् पुद्गलास्तिकाय (तत्थ णं अहं चत्तारि अस्थिकाए अजीवत्थिकाए अजीवतया पन्नवेमि तहेव जाव एगं च णं अहं पोग्गलस्थिकाय रूविकाय पन्नवेमि ) इनमें चार अस्तिकायरूप अजीवास्तिकायको मैंने अजीव रूप से कहा है तथा पूर्वमें कहे गये अनुसार मैंने एक पुद्गलास्तिकायको रूपिकाय कहा है । (तरणं से कालोदाई समणं भगव महावीरं एवं वयासी) इसके बाद उस कालोदायीने श्रमण भगवान् महावीर से ऐसा कहा पूछा (एयंसि णं भंते धम्मत्थिकार्य सि अधम्मत्थिकार्यसि, आगासत्थिकाय सि, अरूविकार्यसि, अजीव कार्य सि
સુધીનું સમસ્ત પૂર્ણાંકત કથન ગ્રહણ કરવું.' ( से णूणं कोलोदाई ! अट्ठे समट्ठे ?) ४डे!, असोहाथी ! भारी भावात घरी छे है नहीं ? (हंता, अस्थि) डा, लहन्त ! खापनी बात जरी ४ छे. (त सच्चेणं एसमट्ठे कालोदाई) डे असोहाथी ! मे बात सत्य छे (अहं पंच अस्थिकार्यं पन्नवेभि) में पांच अस्तिमयोनी अ३प ४री छे. (तंजहा) ते पाय अस्तियो आ प्रमाणे छे - ( धम्मस्थिकार्य जाव पोरगलत्थिकार्य ) धर्मास्तिकाय, अधर्मास्तिडाय, भवास्तिप्राय, आअशारिताय भने युगमास्तिय (तत्थण अहं चत्तारि अस्थिकार अजीवत्थिकाए अजीवतया पन्नवेमि) तेभना यार अस्तिमय३५ अनुवास्तिमायने में अवश्ये असा छे, तथा भागण उह्या प्रमाणे भें युगलाने उयीय डेसुं छे. (तएण से कालोदायी समण भगवं महावीरं एवं क्यासी) त्यारे ते असोदायी श्रमाशु भगवान મહાવીરને આ પ્રમાણે પ્રશ્ન પૂછ્યા
(एयं सिणं भंते! धत्मस्थिकार्य सि, आगासत्थिकार्य सि, अरूविकाय सि, अजीवकार्य सि, चकिया केइ आसइत्तए वा, सइत्तए वा चिट्ठित्तए वा,
શ્રી ભગવતી સૂત્ર : પ