Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श.७ उ.८ मू.१ छद्मस्थमनुष्यादिनिरूपणम् ६४७ यावत् क्षुद्रिकां वा, महालयां वा इत्यन्तम्, अत्र दीपकूटाकारशालादिदृष्टान्तानां दार्शन्तिकयोजनां भगवानाह-'एवामेव गोयमा ! जीवे जारिसियं पुवकम्मनिबद्धं बौदि निबत्तेइ तं असंखेज्जेहिं जीवपएसेहिं सचित्तीकरेइ खुड्डियं वा महल्लिय वा 'एवामेव' एवमेव अनेनैव प्रकारेण ‘गोयमा !' हे गौतम ! 'जीवे' जीवः पाणी 'जारिसियं' यादृशीं यादृशाकाराम् ‘पुब्बकम्मनिबद्ध' पूर्वकर्मनिबद्धाम् 'बौदि' बोन्दि-शरीरम् 'निव्वत्तेई' निवर्तयति-रचयति धारयतीत्यर्थः 'त' तां बोन्दिम् 'असंखेज्जेहिं' असंख्येयैः 'जीवपएसेहि' जीवप्रदेशैः 'सचित्तीकरेइ' ' सचित्तीकरोति चेतनायुक्तां करोति, 'खुड्डिय वा महल्लियं वा' क्षुल्लिका वा महालयां वा बोन्दिम् । इति ।
तथा च यावत्करणात्-'राजप्रश्नीये उक्तमधम्तनवाक्यं स ग्राह्यम्-'समे चेव जीवे, से णूणं भंते ! हत्थीओ कुंथू अप्पकम्मतराए चेव, अप्पकिरियतराए चेव, अप्पामवतराए चेव, कुन्थुओ हत्थी महाकम्मतराए चेव, महाकिरियतराए दष्टान्तो की योजना दाष्टान्तिक में करते हुए भगवान ने कहा है कि'एवामेव गोयमा! जीवे जारिसियं इत्या.' हे गौतम ! जीव पूर्वकर्म द्वारा निबद्ध जैसा शरीर धारण करता है- उस शरीर को वह अपने असंख्यात प्रदेशो द्वारा ही चेतनायुक्त करता है- चाहे वह शरीर क्षुद्र-छोटा हो चाहे बडा हो । 'जाव खुड्डियं वा' में जो यावत् पद आया है- उससे राजमश्नीय सूत्र में यह वाक्य संगृहीत किया गया है- 'समेचेव जीवे, से गूणं भंते ! हत्थी उ कुथु अप्पकम्मतराएचेव इत्या०' इस वाक्य का भाव इस प्रकार से है-जैसे दीपक जब किसी विशाल कूटाकारशाला में रख दिया जावे-तब दीपक का ત્યાં સરકારે દીપકૂટાગાર શાલાદિકના દષ્ટાન્ત દ્વારા આ વિષયનું નીચે પ્રમાણે પ્રતિપાદન ज्यु छ- 'एवामेव गोयमा ! जीवे जारिसियं त्याह" गौतम! १ પિતાના પૂર્વકમ દ્વારા નિબદ્ધ જે શરીરને ધારણ કરે છે, તે શરીરને તે પિતાના અસંખ્યાત પ્રદેશ દ્વારા જ ચેતના યુક્ત કરે છે– ભલે તે શરીર શુદ્ર (નાનું) હોય કે मोटु डाय. "जाव खुडियं वा" मारे 'जाव (यावत् )' ने। प्रयोग वामा આવ્યો છે, તેનાદ્વારા રાજકશ્રીય સૂત્રમાં આપેલા આ સૂત્રપાઠને ગ્રહણ કરવામાં આવે છે"समेचेव जीवे, से गुणं भंते ! हत्थी उ कुंथु अप्पकम्मतराए चेव इत्यादि" આ વાક્યનો ભાવાર્થ નીચે પ્રમાણે છે–જેમ કોઈ દીવાને કેઈ વિશાળ કૂટાકારશાળામાં મૂકવામાં આવે છે તે દીવાને પ્રકાશ તે સમસ્ત કુટાકારશાળામાં ફેલાઈ જાય છે, એ જ
શ્રી ભગવતી સૂત્ર : ૫