Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श.७ उ. ९ स०५ वरुणनागनप्तृकचरित्रम् ७४१ सन्नाहपटं मुक्त्वा शल्योद्धरणं करोति, शल्योद्धरणं कृत्वा आलोचितमतिक्रान्तः समाधिप्राप्तः आनुपूर्व्या कालगतः । ततः खलु तस्य वरुणस्य नागनप्तकस्य एकः मियबालवयस्यः स्थमुसलं संग्राम संग्रामयमाणः एकेन पुरुषेण गाढपहारीकृतः सन् अस्थामा, अबलः यावत्-अधारणीयम् इति कृत्वा वरुणं नागनप्तृकं रथमुसगत् संग्रामात प्रतिनिष्क्राम्यन्तं पश्यति, दृष्ट्वा तुरगान् च्छ्वास के साथ करता हूँ । इस प्रकार कहकर उसने मन्नाहपटकका-कवचका परित्याग कर दिया शरीर ऊपरसे उसे उतार कर एक तरफ रख दिया । (सन्नाहपट्ट मुइत्ता सल्लुद्धरणं करेइ, सल्लुद्धरणं करेत्ता, आलोइयपडिकते, समाहिपत्ते, आणुपुवीए, कालगए] सन्नाहपटकको उतारकर फिर उसने अपने शरीर में घुसे हुए बाणको निकाला बाणको निकालकर उसने दुष्कृत्योंकी आलोचना की आलोचना करके वह उनसे प्रतिक्रान्त हुआ समाधिको प्राप्त होकर फिर वह क्रमशः कालधर्मको मरणको प्राप्त हो गया । (तएणं तस्स वरुणरस णागणत्तुयस्स एगे पियबालवयंसए रहमुसल संगाम संगामेमाणे, एगेणं पुरिसेणं गाढप्पहारीकए समाणे) इसके बाद उस नागपौत्र वरुणका एक प्रिय बालवयस्य जो रथमुसल संग्राम कर रहा था उस संग्राम को करते २ किसी एक पुरुष के द्वारा बहत अधिक घायल कर दिया गया सो घायल हुआ वह (अत्थामे अबले जाव आधारणिज्जमिति कटु वरुणं णागणत्यं रहमुसलाओ संगामाओ શ્વાસોચ્છવાસની સાથે કરું છું ત્યાં સુધીનું કથન ગ્રહણ કરવું. આ પ્રમાણે કહીને તેણે સન્નાહપટકને (વચન) ત્યાગ કર્યો–શરીર ઉપરથી ઉતારીને એક તરફ મૂકી દીધું. (सन्नाइपर्ट मुइत्ता सल्लुद्भरणं करेइ, सल्लुद्धरणं करेत्ता आलोइयपडिक्कते, समाहिपत्ते, आणुपुबीए, कालगए) क्यने शरी२ ५२थी तारीने तेणे શરીરમાં પેસી ગયેલા તીરને બહાર કાઢયું. તીરને બહાર કાઢીને તેણે દુષ્કૃત્યની આલોચના કરી, આલોચના કરીને તે તેનાથી પ્રતિક્રાન્ત થયું. ત્યારબાદ સમાધિ પામીને ક્રમશઃ તે કાળધર્મ પામ્યા.
(तएणं तस्स वरुणस्स णागणत्यस्स एगे पियबालवयंसए रहमुसलसंगाम संगामेमाणे, एगेणं पुरिसेणं गाढप्पहारीकए समाणे) वे मे मन्यु ते નાગપૌત્ર વરુણને એક પ્રિય બાળસખા કે જે રથમુસળ સંગ્રામમાં લડી રહ્યો હતો, a मे पुरुषने हाथे समान घायल ययो. ( अस्थामे, अबले, जाव अधारणिजमिति कटु वरुणं णागणत्तुयं रहमुसलाओ संगामाओ पडिणिक्खममाणं पासइ)
શ્રી ભગવતી સૂત્ર : ૫