Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 802
________________ ७८४ भगवतीसूत्रे मन्ये एवम् ? । तस्मिन् काले तस्मिन् समये श्रमणो भगवान महावीरः यावत् गुणशीले चैत्ये समवमृतः, यावत् पर्षत् पतिगता. तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्य ज्येष्ठः अन्तेवासी इन्द्रभूति म अनगारः गौतमः गोत्रेण, एवं यथा द्वितीयशतके निर्ग्रन्थोद्देशके यावत्-भिक्षाचर्यायाम् अटन् यथा पर्याप्त भक्त-पानं प्रतिगृह्णाति; प्रतिगृह्य राजगृहात् नगरात् यावत् अत्वरितम्, अचपलम्, असंभ्रान्तं यावत् ईयाम् शोधयन् शोधयन् तेषाम् अन्यअजीवकाय पण्णवेइ) श्रमण ज्ञातपुत्र महावीरने एक पुद्गलास्तिकायको रूपीकाय अजीवकाय कहा है । (से कहमेय मन्ने एवं) इस तरहसे उनको ऐसा कथन कैसे माना जा सकता है ? (तेणें कालेणं तेण समएणं समणस्स भगवओ महावीरस्स जेटे अंतेवासी इंदभूईणाम अणगारे गोयमगोत्तेणं एवं जहा विइयसए नियंठुद्देसए जाव भिक्खायरियाए अडमाणे अहापज्जत्तं भत्तपाणं पडिग्गाहित्ता रायगिहाओ णयराओ जाव अतुरियं अचवलं असंभंतं जाव रीयं सोहेमाणे तेसिं अण्णउत्थियाणं अदूरसामंतेणं वीयवयइ) इतने में वहांसे उस कालमें उस समयमें श्रमण भगवान महावीरके प्रधान अंतेवासी जिनका नाम इन्द्रभूति अनगार था और गोत्र जिनका गौतम था जैसा कि द्वितीय शतकमें निर्ग्रन्थोद्देशकमें कहा गया है यावत् भिक्षाचर्या करते हुए, यथा प्राप्त भक्तपानको ग्रहण करके राजगृह नगरसे यावत् त्वरारहित होकर, चपलता रहित होकर, असंभ्रान्त होकर यावत् ईर्यासमितिसे पोग्गलत्थिकाय, रूविकाय अजीवकाय पण्णवेड) श्रमण ज्ञातपुत्र महापारे ३४त ४६ गास्तियने ३४ीय, २२0१४५य ४यु छ. (से कहमेय मन्ने एवं) તેમનું આ પ્રકારનું કથન કેવી રીતે માની શકાય. (तेणं कालेणं तेणं समएणं समण्णस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूई णामं अणगारे गोयमगोत्तेणं एवं जहा विइयसए नियठुद्देसए जाव भिक्खायरियाए अडमाणे अहापजत भत्तपाणं पडिग्गाहित्ता रायगिहाओ णयराओ जाव अतुरिय अचवल असभंत जाव रीयं सोहेमाणे तेसिं अण्ण उत्थियाणं अदरसाम तेणं वीयवयइ) ते ४ाणे भने ते समये श्रम भगवान મહાવીરના મુખ્ય શિષ્ય ઈન્દ્રભૂતિ અણગાર હતા. તેઓ ગૌતમ ગોત્રના હતા. બીજા શતકના નિદેશકમાં કહ્યા પ્રમાણેનું ઇન્દ્રભૂતિ અણગાર વિષેનું સમસ્ત કથન અહીં ગ્રહણ કરવું. તે ઇન્દ્રભૂતિ અણગાર ભિક્ષા કરતાં કરતાં, પ્રાસુક. એષણીય આહારપાણી ગ્રહણ કરીને રાજગૃહ નગરમાંથી ત્વરારહિત, ચપલતારહિત, અસંભ્રાંત આદિ વિશેષણ શ્રી ભગવતી સૂત્ર : ૫

Loading...

Page Navigation
1 ... 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866