Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७८८
भगवत्तीमूत्रे महावीरः, एवं यथा निर्ग्रन्थोद्देशके यावत्-भक्तपानं प्रतिदर्शयति, भक्तपानं प्रतिदर्य श्रमणं भगवन्तं महावीरं वन्दते, नमस्यति, वन्दित्वा, नमस्यित्वा नात्यासन्ने यावत पर्युपास्ते ॥मू० १॥ ___टीका-'तेणं कालेणं, तेणं समएणं रायगिहे नाम नयरे होत्था वण्णओ' तस्मिन् काले तस्मिन् समये राजगृहं नाम नगरम् आसीत्, वर्णकः वर्णनं चम्पानगरीवत् विज्ञेयः ‘गुणसिलए चेइए, वन्नओ' गुणशिलकं नाम चैत्यम् उद्यानम् आसीत् वर्णकः, एतस्यापि वर्णनं पूर्णभद्रचैत्यवत् 'जाव-पुढविसिलाप्रकार कहकर वे गौतम भगवान जहां गुणशिलक चैत्य था और जहां पर श्रमण भगवान महावीर थे, वहां पर आये वहां आकर निर्ग्रन्थोदेशकमें कहे अनुसार उन्होंने यावत् भक्तपानको प्रभुको दिखलाया । भक्तपानको दिखलाकर फिर उन्होंने श्रमण भगवान् महावीरको वंदनाकी नमस्कार किया और आहारपानी किया बादमें प्रभुके पास आकर बैठकर सेवा करने लगे।
टीकार्थ-धर्मास्तिकाय आदिकोंके स्वरूपको निरूपण करनेके लिये सूत्रकारने 'तेणं कालेणं' इत्यादि सूत्र कहा है । 'तेणं कालेणं तेणं समएणं रायगिहे नाम नयरे होत्था' उसकाल और उस समय में राजगृह नामका नगर था' वण्णओ' इसका वर्णन चम्पानगरीकी तरह जानना चाहिये 'गुणसिलए चेहए' उस राजगृह नगरमें गुणशिलक नामका चैत्य-उद्यान था । 'वण्णओ' इसका भी वर्णन पूर्णમહાવીરે પ્રતિપાદન કર્યું છે, તે સત્ય અને યથાર્થ જ છે, આ પ્રમાણે કહીને ગૌતમ સ્વામી ત્યાંથી આગળ વધ્યા, અને જ્યાં ગુણશિલક મૈત્ય હતું, અને જ્યાં શ્રમણ ભગવાન મહાવીર વિરાજમાન હતા, ત્યાં તેઓ ગયા. ત્યાં જઈને નિર્ગથે દેશમાં કહ્યા પ્રમાણે તેમણે (યાવત) આહારપાણી ભગવાનને બતાવ્યાં. ત્યારબાદ તેમણે શ્રમણ ભગવાન મહાવીરને વંદણ કરી અને નમસ્કાર કર્યા, અને આહારપાળું કર્યા પછી તેઓ ભગવાન મહાવીર પાસે આવીને બેસી ગયા અને ભગવાનની સેવા કરવા લાગ્યા.
ટીકાથ– સૂત્રકારે ધર્માસ્તિકાય આદિકના રવરૂપનું આ સૂત્રમાં નિરૂપણ કર્યું છે'तेणं कालेणं तेण समएणं रायगिहे नाम नयरे होत्था' ते णे भने ते समये २४. नामे नगर तु. 'वण्णओ': तेनुं १- २२ । न १% प्रमाणे समा. 'गुणसिलए चेइए' ते २२नामा गुशिल नाभर्नु चैत्य (Gधान) तु. 'वण्णओ' तेनुं वन पूनोयना पन प्रमाणे समा. जाव पुढवि
શ્રી ભગવતી સૂત્ર : ૫