Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
७९०
भगवतीसूत्रे
विद्वाणं, सन्भिसभाणं' ततः खलु तेषाम् अन्ययूथिकानाम् = अन्यतीर्थिकानाम् अन्यदा एकदा कदाचित् एकतः = एकत्र समुपागतानां स्थानान्तरेभ्यः एकत्रसंमिलितानाम्, सन्निविष्टानाम् समूहतया स्थितानाम्, सन्निषण्णानाम् सम्यक्तया निषण्णानाम् सुखोपविष्टानामित्यर्थः ' अयमेयारूवे मिहो कहा समुल्लावे समुपज्जित्था ' अयमेतद्रूपः = त्रयमाणस्वरूपः मिथः = परस्परम् कथासमुल्लाप:= वार्तालापप्रकारः, समुदपद्यत = समुत्पन्नः । स कः ? इति प्रदर्शयति- ' एवं खलु समणे नायपुत्ते पंच अस्थिकाए पन्नवेई' एवं प्रकारेण खलु श्रमणो ज्ञातपुत्रः महावीरः पञ्चअस्थिकायान- प्रदेशसमूहान, प्रज्ञापयति = परूपयति- ' तं जहा ' तद्यथा - तान् दर्शयति- 'धम्मत्थिकार्य, जाव - आगासत्थिकाय धर्मास्तिकायम्, यावत्पदेन - अधर्मास्तिकायम् जीवास्तिकायम्, पुद्गलास्तिकायम्, आकाशास्तिकायचेति । 'तत्थणं समणे नायपुत्ते चत्तारि अस्थिकाए अजीवकाए पन्नवे' तत्र खलु धर्मास्तिकायादिषु पञ्चसु मध्ये श्रमणः ज्ञातपुत्रः, चतुरः अस्तिकायान् अजीवकायान् अजीवाः अचेतनाश्च ते च कायाश्च राशयः इति से आकर एकत्र समूहरूपसे सुखपूर्वक बैठे हुए इन अन्यतीर्थिकोंका 'अयमेयारूवे मिहो कहासमुल्लावे समुप्पज्जित्था ' आपसमें ऐसा वार्तालाप हुआ 'एवं खलु समणे नायपुने पंच अस्थिकाए पन्नवेइ कि श्रमण ज्ञातपुत्र महावीरने पांच अस्तिकायोंकी प्रदेश समूहों की प्ररूपणाकी है 'तं जहा ' जो इस प्रकार से हैं 'धम्मत्थिकाय', आगासत्थिकार्य ' धर्मास्तिकाय यावत् आकाशास्तिकाय यहाँ यावत्पदसे अधर्मास्तिकाय, जीवास्तिकाय, पुद्गलास्तिकाय ' और आकाशास्तिकाय, इन अस्तिकायों का ग्रहण हुआहै । 6 तत्थ णं समणे णायपुत्ते चत्तारि अस्थिकाए अजीवकाए पन्नवेड इनमें श्रमण ज्ञातपुत्र महावीरने चार अस्तिकायको તેઓ બધાં પોતપોતાને સ્થાનેથી આવીને કોઇ એક સ્થાને ભેગા મળીને સુખપૂર્વક બેસીને 'अयमेरूवे मिहो कहासमुल्लावे समुप्पज्जित्था ' मे मील साथै मा प्राश्ना वार्तासाथ २वा साग्या- 'एवं खलु समणे नायपुत्ते पंच अस्थिकाए पन्नवेह' શ્રમણુ જ્ઞાતપુત્ર મહાવીરે પાંચ અસ્તિકાયાની (પ્રદેશ સમૂહાની) પ્રરૂપણા કરી છે. 'तं जहा' ते पांय अस्तियो म मा छे- 'धम्मस्थिकाय, जाव आगासत्थिकायं' [૨] અધર્માસ્તિકાય [3] वास्तिाय, [૪] પુદ્દગલાસ્તિકાય અને [4]
जाव
प्रशारिताय. 'तत्थणं समणे णायपुत्ते चत्तारि अस्थिकाए अजीवकाए पन्नवेड् તે પાંચ અસ્તિાચેમાંથી ચાર અસ્તિકાયોને ક્ષમણ જ્ઞાતપુત્ર મહાવીરે અજીવકાય કહ્યા છે.
શ્રી ભગવતી સૂત્ર : પ
Loading... Page Navigation 1 ... 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866