Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७९२
भगवतीसूत्रे काय, अधम्मस्थिकाय, आगासस्थिकाय, जीवस्थिकाय' तद्यथा-धर्मास्तिकायम् , अधर्मास्तिकायम्, आकाशास्तिकायम्, जीवास्तिकायम् । 'एग च णं समणे णायपुत्ते पोग्गलत्थिकाय रूविकाय अजीवकाय पण्णवेइ' एकं च खलु श्रमणो ज्ञातपुत्रः पुद्गलास्तिकायम् रूपिकायम् अजीवकाय प्रज्ञापयति, ‘से कहमेयं मन्ने एवं ?' तत् कथमेतत् एवं मन्यामहे ? कया रीत्या खलु श्रमण ज्ञातपुत्रेण वर्णितरूपतया धर्मास्तिकायादीन् सत्यं मन्यामहे ? । ' तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव गुणसिलए चेइए समोसढे' तस्मिन् काले, तस्मिन् समये अन्यतीथिकानां परस्परवार्तालापसमये खलु श्रमणो भगवान् महावीरः यावत्-राजगृहे नगरे गुणशिलके चैत्ये-उद्याने समवसृतः, 'जाव हैं 'धम्मत्थिकाय, अधम्मत्थिकायं आगासस्थिकायं जीवत्यिकायं' धर्मास्तिकाय, अधर्मास्तिकाय, आकाशास्तिकाय और जीवास्तिकाय 'एगं च णं समणे णायपुत्ते पोग्गलस्थिकारं रूविकायं अजीवकाय पण्णवेइ' उन्हीं श्रमण ज्ञातपुत्रने एक पुद्गलास्तिकायको जो कि रूपिकाय है अजीवकाय कहा है । ‘से कहमेयं मन्ने एवं' श्रमण ज्ञातपुत्र महावीरके द्वारा इस तरह ऊपर वर्णितरूपसे धर्मास्तिकाय आदिकोंका जो वर्णन किया गया है उसे हमलोग किसरीतिसे सत्य मानें । 'तेणं कालेणं तेणं समएण समणे भगवं महावीरे जाव गुणसिलएचेइए समोसढे' उसीकालमें और उसी समयसे श्रमणभगवान् महावीर यावत् गुणशिलक उद्यानमें पधारे अर्थात् जब इस प्रकारका वार्तालाप उन अन्यतीर्थिकजनोंमें हुआ था ठीक उसी समय श्रमण भगवान महावीर गुणशिलक उद्यानमें जो कि उन अन्यतीर्थिकोंके २०३५४ाय ४या - 'धम्मत्थिकायं, अधम्मत्थिकाय, आगासस्थिकायं जीवत्थिकायं ધર્માસ્તિકાય, અધર્મારિતકાય, આકાશસ્તિકાય અને જીવાસ્તિકાય, આ ચારને અરૂપીકાય हा छ. 'एग च णं समणे णायपुत्ते पोगालस्थिकायं रूविकाय पणवेड' એ જ શ્રમણ જ્ઞાતપુત્ર મહાવીરે એકલા પુદુલાસ્તિકાયને રૂપીકાય અછવકાય કહ્યું છે, 'से कहमेय मन्ने एवं?' श्रम शातपुत्र महावारे पारिताय माहिना विषयमा આ પ્રમાણે (ઉપર કહ્યા પ્રમાણે) જે પ્રતિપાદન કર્યું છે, તેને આપણે કેવી રીતે સત્ય भानी शहीये ? "तेणं कालेणं तेणं समए णं समणे भगवं महावीरे जाव गुणसिलए चेडए समोसढे आणे भने ते समये श्रमण भगवान महावीर ગુણશિલક ઉદ્યાનમાં પધાર્યા– એટલે કે જ્યારે અન્યતીથિ વચ્ચે ઉપર મુજબને વાર્તાલાપ ચાલતું હતું ત્યારે મહાવીર પ્રભુ તે અન્યતીથિકના નિવાસસ્થાનની
શ્રી ભગવતી સૂત્ર : ૫