Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७९६
भगवतीसूत्रे गोयमा ! तव धम्मायरिए, धम्मोवदेसए समणे णायपुत्ते पंच अत्थिकाए पण्णवेइ' हे गौतम ! एवं खलु वक्ष्यमाणरीत्या तव धर्माचार्यः धर्मोपदेशकः श्रमणो ज्ञातपुत्रः महावीरः पञ्च अस्तिकायान् प्रज्ञापयति-त जहा-धम्मस्थिकाय, जाव आगासत्थिकाय' तद्यथा-धर्मास्तिकायम्, यावत्-अधर्मास्तिकाय, जीवास्तिकाय, पुद्गलास्तिकायम् आकाशास्तिकायम्, 'त चेव जाव रूविकायं अजीवकाय पण्णवेइ' तदेव-पूर्वोक्तवदेव थावत्-चतुरः अस्तिकायान अजीवकायान् , जीवास्तिकायम् अरूपिकाय जीवकाय, चतुरः अस्तिकायान् अरूपिकायान, एकं पुद्गलास्तिकायं रूपिकायम् अजीवकार्य प्रज्ञापयति, 'से कहमेयं गोयमा ! एवं?' तत् अथ हे गौतम ! कथमेतत् एवं ? 'एवं खलु गोयमा ! तव धम्मायरिए धम्मोवदेसए समणे णायपुत्ते पंच अथिकाए पण्णवेई' हे गौतम ! आपके धर्माचार्य धर्मोपदेशक श्रमण ज्ञातपुत्र महावीरने पांच अस्तिकायोंकी प्ररूपणा को है 'तंजहा' जो इस प्रकारसे है 'धम्मथिकायं जाव आगासत्थिकायं धर्मास्तिकाय यावत् अधर्मास्तिकाय, जीवास्तिकाय, पुद्गलास्तिकाय, आकाशास्तिकाय 'तं चेव जाव रूविकायं अजीवकायं' सो यह सबकथन पूर्वोक्तरूपसे ही यहां लगा लेना चाहिये अर्थात् चार अस्तिकाय अजीवकाय हैं, एक जीवास्तिकाय अरूपिकाय जीवकाय हैं तथा चार अस्तिकाय अरूपिकाय हैं, एक रूपीकाय पुद्गलास्तिकाय अजीवकाय हैं यहांतकका कथन यहां पर प्रकट करलेना चाहिये । क्योंकि ऐसा ही कथन श्रमण ज्ञातपुत्रने किया है । 'से कहमेयं गोयमा ! एवं' 'एवं खलु गोयमा ! तव धम्मायरिए धम्मोवदेसए समणे णायपुत्ते पंच अस्थिकाए पप्णवेड' गौतम ! तमा। भगुरु, ५४, श्रम शातपुत्र महावीरे पांय अस्तियोनी ५३५॥ ४२री छे. जहा ते पाय अस्तियो २॥ प्रमाणे -
'धम्मस्थिकाय जाव आगासत्थिकाय' पारिताय, अभारिताय, जास्ति ४।य, पुसास्तिय मने माशास्तिय. 'तचेव जाब रूविकायं अजीवकाय' અહીં પૂર્વોકત સમસ્ત કથન ગ્રહણ કરવું જોઇએ. એટલે કે “ચાર અસ્તિકાય અછવકાય છે, એક છવાસ્તિકાય અરૂપીકાય છવકાય છે, તથા ચાર અસ્તિકાય અરૂપીકાય છે અને એક રૂપીકાય પુદ્ગલાસ્તિકાય અછવકાય છે. અહીં સુધીનું પૂર્વોકત કથન અહીં પ્રકટ થવું જોઈએ, કારણ કે એવું જ પ્રતિપાદન શ્રમણ જ્ઞાતપુત્ર મહાવીર દ્વારા કરવામાં આવ્યું છે. 'कहमेय गोयमा ! एवं' त हे गौतम! शु तेभर्नु ते ४थन या छ ?
શ્રી ભગવતી સૂત્ર : ૫