Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७८७
प्रमेयचन्द्रिका टीका श. ७ उ. १० मृ. १ धर्मास्तिकायादिवर्णनम् देवानुमियाः ! अस्तिभावं नास्तीति वदामः नास्तिभावम् अस्तीति वदामः, वयं खलु देवानुप्रियाः ! सर्वम् अस्ति भावम् अस्तीति वदामः, सर्व नास्तिभावं नास्तीति वदामः, तत् चेतसा खलु यूयम् देवप्रियाः ! एतमर्थम् स्वयमेव प्रत्युत्प्रेक्षध्वम् इति कृत्वा तान अन्ययूथिकान एवम् अवादिष्ट एवमुक्त्वा यत्रैव गुणशिलकं चैत्यम्, यत्रैव श्रमणो भगवान्
5
अन्न उत्थि एवं वयासी) तब भगवान् गौतमने उन अन्ययूथिकों से ऐसा कहा (नो खलु वयं देवाणुप्पिया ! सव्व अस्थिभाव नत्थित्तित्वयामा, सव्वं नत्थिभावं अस्थित्ति वयामी अम्हे णं देवाणुपिया । सव्वं अस्थिभावं अथित्ति वयामो सव्वं नत्थिभावं नत्थित्ति वयामो) हे देवानुप्रियो ! हम अस्तिभाव को नास्तिरूपसे नहीं कहते हैं, और नास्तिभावको अस्तिभावरूपसे नहीं कहते हैं । हे देवानुप्रियों ! हम समस्त अस्तिभावको 'अस्ति' इसरूप से कहते हैं और समस्त नास्तिभावको 'नास्ति' इसरूपसे कहते हैं । (तं चेयसा - वेयसा खलु तुम्भे देवाणुप्पिया ! एयम सयमेव पच्चुवेक्खह तिकट्ट ते अन्न उत्थिए एवं वयासी - एवं एवं जेणेव गुणसिलए चेइए, जेणेव समणे भगवं महावीरे, एवं जहा नियंgदेस जाव भत्तपाणं पडिदंसेइ, भत्तपाणं पडिदंसेत्ता समणं भगव महावीर वंदइ, नमंसइ, वंदित्ता नमसित्ता नच्चासन्ने जाव पज्जुवासह ) हे देवानुप्रियो ! तुमज्ञानद्वारा - मनसे- स्वयं ही इस अर्थका विचार करो । इस प्रकार कहकर गौतमने उन अन्यतीर्थिकों से ऐसा कहा कि यह इस प्रकार से है, यह इस प्रकार से है । इस यूथिने या प्रमाणे ऽधु ं - (नो खलु वयं देवाणुपिया ! अस्थिभाव नत्थिति वयामो, नत्थिभाव अस्थि त्ति वयामो, अम्हे णं देवाणुपिया ! सच्च अस्थिभाव अस्थि ति वयामो, सव्वं नत्थिभावं नस्थि ति वयामो) હૈ દેવાનુપ્રિયે! અમે અસ્તિભાવને નાસ્તિરૂપે કહેતા નથી, અને નાસ્તિભાવને અસ્તિરૂપે કહેતા નથી, હે દેવાનુપ્રિયે ! અમે સમસ્ત અસ્તિભાવને ‘અસ્તિ' આ રૂપે જ કહીએ छीमे, भने समस्त नास्तिलावने 'नास्ति' मा ३ उडीमे छीमे. (तं चेयसा - वेयसा खलु तुभे देवाणुपिया ! एयम सयमेव पच्चुवेक्खह ति कट्ट ते अन्नउत्थिए एवं वयासी एवं एवं जेणेव गुणसिलए चेइए, जेणेव समणे भगवं महावीरे एवं जहा नियंठुद्देसर जाव भत्तपाणं पडिदंसेड, भत्तपाणं पडिदंसेत्ता समणं भगवं महावीरं वंदइ, नमसइ, वदित्ता नाम सित्ता नच्चासन्ने जाव पज्जुवासइ) હે દેવાનુપ્રિયે ! તમે જ્ઞાન દ્વારા, મનથી જાતે જ આ વિષયના વિચાર કરી. આ પ્રમાણે કહીને ગૌતમે તે અન્ય યૂથિકાને એવું કહ્યું કે અસ્તિકાયના જે સ્વરૂપનું ભગવાન
શ્રી ભગવતી સૂત્ર : પ