Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेगचन्द्रिका टीका श.७ उ.९ म्.५ वरुणनागनप्लकवर्णनम् । ७६७ प्रतिनिष्क्राम्यन्तं निर्गच्छन्तं पश्यति 'पासित्ता तुरए निगेण्हइ' दृष्ट्वा तुरगान् निगृह्णाति, 'तुरए निगेण्हिता, जहा वरुणे जाव तुरए विसज्जेई' तुरगान निगृह्य-अवरुह्य यथा वरुणः यावत्-रथं स्थापयति, रथं स्थापयित्वा, रथात् प्रत्यवरोहति, स्थात् प्रत्यवरुद्ध तुरगान मोचयति, तुरगान् मोचयित्वा तुरगान विसर्जयति, 'तुरए विसज्जित्ता' तुरगान विसर्जयित्वा 'पडसंथारगं संथरेइ पटसंस्तारकं संस्तृणाति ‘पडसंथारगं संथरित्ता' पटसंस्तारकं संस्तीर्य ‘पडसंथारगं दूरुहइ' पटसंस्तारकम् आरोहति, ' पडसंथारगं दूरुहित्ता पुरत्थाभिमुहे जाव अंजलिं कट्ठ एवं वयासी' पटसंस्तारकम् आरुह्य पूर्वाभिमुखः यावत्संपर्यङ्कनिषण्णः करतल - यावत्-मस्तके अञ्जलिं कृत्वा एवम् अवादीतसंग्रामसे बाहर निकलते हुए देखा 'पासित्ता तुरए निगेण्हई' देखकर उसने अपने घोडोंको आगे बढनेसे रोक लिया 'तुरुए निगेण्हित्ता जहा वरुणे जाव तुरए विसज्जेई' घोडोंको रोककर वरुणकी तरह उसने भी उन्हें रथसे मुक्त कर दिया और अपने स्थान पर उन्हें पहुँचवा दिया यहां यावत् पदसे 'रथं स्थापयित्वा रथात् प्रत्यवरोहति, रथात् प्रत्यवरुह्य तुरगान मोचयति, तुरगान मोचयित्वा' इसपाठका ग्रहण हुआ है । 'तुरए विसजित्ता' घोडोंको विसर्जित करके फिर उसने 'पडसंथारगं संथरेइ' पटसंस्तारकको बिछाया पडसंथारगं संथरित्ता' पट्टसंस्तारक बिछाकरके 'पडसंथारगं दूरुहइ' कपडेका संथारक (आसन) के उपर बैठ गया ‘पडसंथारगं दूरहित्ता पुरस्थाभिमुहे जाव अंजलि कट्ठ एवं वयासी' उस पर बैठ कर उसने अपने मुखको पूर्वदिशा વિચાર આવ્યો, ત્યારે તેણે નાગપત્ર વરુણને રથમુસલ સંગ્રામમાંથી બહાર ચાલ્યા or यो. 'पासित्ता तुरए निगेण्ड, तेन २ त ने तो ५ पोताना धाराने यावी वीया तुरए निगेण्हित्ता जहा वरुणे जाव तुरए विसज्जेई ઘેડાને થંભાવીને તેણે પણ વરુણને જેમ જ કર્યું. એટલે કે ઘોડાને થંભાવતા જ રથ આગળ વધતો અટકી ગયે, તેણે રથને પાછો વાળે અને રણમુસલ સંગ્રામમાંથી બહાર નીકળીને તે કઈ એકાન્ત સ્થાને પહોંચી ગયો. ઘેડાને થંભાવીને, રથમાંથી ઉતરીને તેણે घोडाने २५थी PARL रीने छूट। ४२ वीया. 'तुरए विसज्जित्ता पट्टस थारगं संथरेड' घोडाने भुत रीत तो मे रखना था। पिछाव्य 'पडसंथारगं संथरित्ता' ५८ सरता२४ मिछावाने ना ५२ त मेसी गया. 'पडसंथारगं दूरुहित्ता पुरत्याभिमुहे जाव अंजलिं कट्ट एवं वयासी'
શ્રી ભગવતી સૂત્ર : ૫