Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श. ७ उ १० मृ. १ धर्मास्तिकायादिवर्णनम्
७७९
कर्मवान् भवेत् ? इति प्रश्नः, उत्तरं च । अचित्तपुद्गलाः प्रकाशन्ते उद्योतयन्ति तपन्ति प्रभासन्ते किम् ? कथं च अचित्ताः पुद्गलाः प्रकाशेरन, उद्योतयेयुः, इति प्रश्नः, तदुत्तरं चेति ।
धर्मास्तिकायादिविषये ऽन्यतीर्थिक वक्तव्यता |
अथ धर्मास्तिकायादीनां स्वरूप निरूपयितुमाह- 'तेणं कालेणं' इत्यादि । मूलम् - तेणं कालेणं, तेणं समएणं रायगिहे नामं नयरे होत्था, वण्णओ, गुणसिलए चेइए, वण्णओ, जाव पुढवि - सिला पट्टओ, वण्णओ, तस्स णं गुणसिलयस्स चेइयस्स अदूरसामंते बहवे अन्नउत्थिया परिवसंति, तं जहा - कालोदाई, सेलोदाई, सेवालोदाई, उदए, नामुदए, नम्मुदए, अन्नवालए, सेलवालए, संखवालए, सुहत्थी गाहावई । तए णं तेसिं अन्नउत्थियाणं अन्नया कयाइं एगयओ समुवाणयाणं, सन्निविद्वाणं, सन्निसन्नाणं अयमेयारूवे मिहो कहासमुल्लावे समुप्पजित्था - एवं खलु समणे नायपुत्ते पंच अस्थिकाए पन्नवेइ, तं जहा - धम्मत्थि कायं, जाव आगासत्थिकायं । तत्थ णं समणे नायपुत्ते चत्तारि अस्थिकाए अजीवकाए पन्नवेइ, तं जहा - धम्मत्थिकायं, अधम्मत्थिकायं, आगासत्थिकायं, पोग्गलत्थिकायं । एगं चणं समणे
पुरुष महाकर्मवाला होता है ? ऐसा प्रश्न तथा उत्तर कथन, अचित्तपुद्गल प्रकाश करते हैं, उद्योत करते हैं, तपते हैं, और चमकते हैं ? अचित्त पुद्गल कैसे प्रकाश करते हैं ? उद्योत करते हैं? ऐसा प्रश्न और इनका उत्तर |
‘અગ્નિકાયને સળગાવનાર અને એલવનાર એ પુરુષામાંથી કયો પુરુષ મહાક વાળા હાય છે?' એવા પ્રશ્ન અને તેના ઉત્તરરૂપ યન. અચિત્ત પુદ્ગલા શુ પ્રકાશ કરે છે? ઉદ્યોત કરે છે? તપે છે? ચમકે છે” એવા પ્રશ્ન અને તેના ઉત્તર, ‘અચિત્ત પુદ્ગલ કેવી રીતે પ્રકાશ કરે છે? કેવી રીતે ઉદ્યોતકરે છે? એવા પ્રશ્ન અને તેને ઉત્તર.
શ્રી ભગવતી સૂત્ર : પ