Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श.७ उ.९म्. ५ वरुणनागनप्ठकवर्णनम् ७५१ हेण, बलाभियोगेन बलवदाग्रहेण आज्ञप्तः सन् रथमुसले संग्रामे गन्तुं प्रेरितः सन् 'छट्ठभत्तिए अट्ठमभत्तं अणुचट्टेइ ' षष्ठभक्तिकः दिनद्वयतपोयुक्तः स वरुणः अष्टमभक्तं दिनत्रयतपः अनुवर्तयति-परिवर्तयति, षष्ठभक्ततपसः पारणकमकृत्वैवाष्टमभक्तं स्वीकरोति - इति भावः 'अणुवट्टित्ता कोडुबिय पुरिसे सद्दावेइ' अनुवर्त्य अष्टमभकं स्वीकृत्य कौटुम्बिकपुरुषान् शब्दयति आवयति, 'सदावित्ता एवं यासी'- शब्दयित्वा एवं वक्ष्यमाणप्रकारेण अवादीत्-'खिप्पामेव भो देवाणुप्पिया ! चाउग्घंटे आसरहं जुत्तामेव उवट्ठावेह' भो देवानुमियाः ! क्षिप्रमेव शीघ्रमेव चातुघेण्टम् -चतुघेण्टायुक्तम् अश्वरथम् युक्तमेव - रथसामग्रीसहितमेव उपस्थापयत-सज्जीकुरुत, 'हय-गय-रहे. जाव समाहेत्ता मम एवं आणउस प्रेरणासे प्रेरित हुआ रथमुसल संग्राममें जानेके लिये तैयार हो गया 'छट्ठभत्तिए अट्ठमभत्तं अणुवढेइ' वरुणके इस समय छ? छट्टका व्रत था अर्थात् दो उपवासथे सो इसने पारणा किये विना ही उस व्रतको अष्टम भक्तमें परिवर्तित कर दिया अर्थात् तीनदिन के उपवास धारण कर लिये बादमें 'अणुवट्टित्ता कोडुबियपुरिसे सहावेइ' अपने कौटुम्बिक पुरुषोंको इसने बुलाया 'सदावित्ता एवं वयासी' बुलाकर उनसे इसने ऐसा कहा 'खिप्पामेव भो देवाणुप्पिया इ. हे देवानुप्रियो सुनो तुमलोग बहुत ही शीघ्र चार घंटाओंसे युक्त अश्वरथको रथ सामग्री सहित सजित-तैयार करो तथा हयगय. इ' चतुरंगिणी सेनाको घोडा, हाथी रथ एवं योधाओंसे युक्त करे। जब यह सब बातें मेरी आज्ञानुसार पूरी संपन्न हो जावे तब तुमलोग ગણના આગ્રહથી અથવા કોઈ બલિષ્ઠ આગ્રહથી એવી પ્રેરણા મળી કે તેણે રથમુસળ સંગ્રામમાં જવું જોઇએ. આ પ્રેરણાથી પ્રેરાઈને તે રથમુસળ સંગ્રામનાં જવાને તૈયાર થયે 'छत्तिए अट्टमभत्तं अणुवदेह' त्यारे १९९१ नित२ छने पारणे छनी तपस्या કરે તે હતો. તેણે છઠ્ઠનું પારણું કર્યા વિના જ છકુના વ્રતને અઠમના વ્રતમાં પરિવર્તિત કરી નાખ્યું. અર્થાત બે અપવાસના પારણાને દિવસે પારણા કર્યા વગર અઠેમનું પચ્ચકખાણ કર્યું. (છઠ્ઠ એટલે બે દિવસના ઉપવાસ, અઠ્ઠમ એટલે ત્રણ દિવસના ઉપવાસ). ત્યારબાદ 'अणुवट्टित्ता कोडुषियपुरिसे सहावे, तो तनामना भारासोने माया, 'सदावित्ता एवं वयासी भने मन लापान मा प्रभारी प्रद्यु- खिप्पामेव भो देवाणुप्पिया, इत्यादि' हेवानुप्रियो ! तमे घellor शीघ्रतायी यार घंटीवार अवश्यन, समस्त २थ सामग्रीयी सहित ४२. तथा हय - गय, इत्यादि। ઘડા, હાથી, રથ અને યોદ્ધાઓની બનેલી ચતુરંગી સેનાને તૈયાર કરો. મારી આજ્ઞા प्रभावन मा गधा तयारी पूरी शन तमे सोही भने ५२ पापी. 'तएणं ते
શ્રી ભગવતી સૂત્ર : ૫