Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७४०
भगवतीने एवम् अवादीत-पूर्वमपि मया श्रमणस्य भगवतो महावीरस्यान्तिके स्थूल: प्राणातिपातः प्रत्याख्यातः यावज्जीवम्, एवं यावत् स्थूलः परिग्रहः प्रत्यारूपातः यावज्जीवम्, इदानीमपि अहं तस्यैव भगवतो महावीरस्य अन्तिके सर्व प्राणातिपातं प्रत्याख्यामि यावज्जीवम्, एवं यथा स्कन्दकः यावत्-एतदपि खलु चरमैः उच्छवासनिःश्वास व्युत्सृजामि इतिकृत्वा समाहपर्ट मुञ्चति, करता हूं। वहां रहे हुए वे भगवान मुझे देखें । इस प्रकार कह कर उसने यावत् वंदना की नमस्कार किया (वंदित्ता नमंसित्ता एवं वयोसी) वंदना नमस्कार करके फिर उसने ऐसा कहा (पुवि पि मए समणस्स भगवओ महावीरस्स अंतिए थूलाए पाणाइवाए पञ्चक्खाए जावज्जीवाए एवं जाव थूलाए परिग्गहे पञ्चक्खाए जावजोवाए) पहिले भी मैंने श्रमण भगवान महावीर के समीप स्थूल प्राणातिपात का प्रत्याख्यान जीवनपर्यन्त किया है यावत् इसी तरहसे मैने स्थूल परिग्रहका जीवनपर्यन्त प्रत्याख्यान किया है। (इयाणि पिणं अहं तस्सेव भगवओ महावीरस्स अंतिए सव्वं पाणाइवायं पच्चक्खामि, जावजीवाए एवं जहा खंदओ जाव एयंपिणं चरमेहिं ऊसासनीसासेहिं वोसिरामि त्ति कटु सन्नाहपट्टमुयइ) अब इस समय भी मै उसी भगवान महावीरके समक्ष समस्त प्राणातिपातका जीवन पर्यन्त प्रत्याख्यान करता हूं। इस तरहसे समस्त कथन स्कन्दकी तरहसे जानना चाहिये । यावत् इस शरीरका भी त्याग अन्तिम श्वासो. કરું છું અને નમસ્કાર કરું છું. ત્યાં રહેલા ભગવાન મારા તરફ નિગાહ કરે. मा प्रमाणे हीन तो १-मा२ ५4-तनी विधि ४२१. (वंदित्ता नमसित्ताएवं वयासी) ४ नमः४।२ अरीन ते सा प्रमाणे ह्यु- (पुद्धि पि मए समणस्स भगवओ महावीरस्स अतिए थूलए पाणाइवाए पञ्चक्खाए जावज्जीवाए एवं जाव थूलाए परिग्गहे पच्चक्खाए जावज्जीवाए) पांडेय ५५ में अभय ભગવાન મહાવીરની સમક્ષ સ્થૂલ પ્રાણાતિપાતના જીવનપર્યન્તના પ્રત્યાખ્યાન કર્યા છે, એ જ પ્રમાણે સ્થૂલ પરિગ્રહ પર્યન્તના અણુત્રના મેં જીવનપર્યન્તના પ્રત્યાખ્યાન કરેલાં છે. (इयाणि पिणं अहं तस्सेव भगवओ महावीरस्स अंतिए सव्वं पाणाइवायं पच्चक्खामि, जावज्जीवाए-एवं जाव खंदओ-जाव एवं पिणं चरमें हि ऊसास नीसाहि वोसिरामि त्ति कुटु सन्नाहपढें मुयइ) वे सत्यारे ५९५ मे मावान મહાવીરની સમક્ષ સમસ્ત પ્રાણાતિપાતના જીવનપર્યત પ્રત્યાખ્યાન કરું છું. એ જ પ્રમાણે સમસ્ત કચન સ્કન્દકઅણગારના કથન પ્રમાણે સમજવું. આ શરીરને ત્યાગ અંતિમ
શ્રી ભગવતી સૂત્ર : ૫