Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६८४
भगवतीसूत्रे
रथ-योध-कलितां चातुरङ्गिणीं सेनां सन्नाहयत, सन्नाह्य मम एताम् आज्ञप्तिका मित्र प्रत्यर्पयत । ततः खलु ते कौटुम्बिकपुरुषाः कूणिकेन राज्ञा एवमुक्ताः सन्तः हृष्ट-तुष्टा यावत्-अञ्जलिं कृत्वा 'एवं स्वामिन् ! तथेति' आइया विनयेन वचनं प्रतिशृण्वन्ति, प्रतिश्रुत्य क्षिप्रमेव छेकाचार्योपदेशमतिकल्पनाविकल्पैः सुनिपुणैः, एवं यथा औपपातिके यावत् भीमं सांग्रामिकम् अयोध्यम् उदायि
चाउरंगिण सेणं सन्नाह सन्नाहिता मम एयमाणत्तियं विप्पामेव पञ्चपिणह) तथा - घोडा, हाथी, रथ, एवं योद्धाओं से युक्त चतुरंग सेना को तैयार करो तैयार करके फिर शीघ्र ही मुझे मेरी आज्ञा वापस करो- अर्थात् सब अपकी आज्ञानुसार तैयारी हो चुकी है ऐसी हमें खबर दो (तएण ते कोडुंबियपुरिसा कोणिएणं रण्णा एवं बुत्ता समाणा हट्ट तुट्ठ जाव अंजलिं कट्टु 'एवं सामी' तहत्ति आणाए विणणं वयणं पडिसुणंति) इस प्रकार से कूणिक राजा द्वारा कहे गये वे कौटुम्बिक पुरुष बहुत ही अधिक हर्षविभोरबन गये - आनन्द के मारे उनके हृदय उछलने लग गये। बाद में उन्होंने दोनों हाथ जोड़कर ऐसा कहा कि हे स्वामिन् ! ठीक है-जैसी आपकी आज्ञा । इस प्रकार कहकर उन्होंने बडी विनय के साथ आज्ञा के वचनों को स्वीकार किया । ( पडिणित्ता खिप्पामेव छेयायरियोवएसमतिकपणाविकप्पेहिं सुनिउणेहिं, एवं उववाइय जाव भीमं संगामियं अउज्झं
चाउरंगिणं सेणं सम्न्ना हेह - सन्नाहित्ता मम एयमाणित्तियं खिप्पामेव पच्चपिह) તથા ઘેાડા, હાથી, રથ અને યેદ્ધાએથી યુકત ચતુરંગી (ચાર પ્રકારની) સેનાને તૈયાર કરે. અને તૈયાર કરીને મને તેની ખખર આપે. ( तरणं ते कोडुं वियपुरिसा कोणिएणं रण्णा एवं वृत्ता समाणा हट्ट तुट्ठा जाव अंजलि कट्टु एवं सामी तहत्ति आणाए विणणं वयणं पडिसुणंति ) लिए शब्न द्वारा ते टुम्मि પુરુષાને જ્યારે આ પ્રમાણે કહેવામાં આવ્યું ત્યારે તેએાના આનંદનો પાર ન રહ્યો, તેમનાં હૃદય આનંદથી નાચી ઊઠયાં. તેમણે બન્ને હાથ જોડીને કૂણિક રાજાને કહ્યું‘હું રાજન્! જેવી આપની આજ્ઞા ' આ પ્રમાણે કહીને ઘણા જ વિનયપૂર્વક તેમણે राज्मनी माज्ञानो स्वीअर यो. ( पडिणित्ता खिप्पामेव छेयायरियोत्रएसमतिकपणा - 1 -विकप्पेहिं सुनिउणेहिं एवं उववाइय जात्र भीम संगामियं अउज्झ
શ્રી ભગવતી સૂત્ર : પ