Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श.७ उ. ९ मु. २ महाशिलाकण्टकसंग्रामनिरूपणम् ६९९ 'नएणं से कूणिए राया हारोत्थयमुकयरइयवच्छे' ततः खलु स कुणिको राजा हारावस्तृतसुकृतरतिदवक्षाः हारावस्तृतेन हारावच्छादनेन सुष्टु कृतं रतिदं-मनोहरं वक्षः वक्षस्थलं यस्य स तथा 'जहा उवधाइए जाव सेयवरचामराहिं उडुबमाणीहिं उधुबमाणीहिं' यथा-औपपातिके सूत्रे प्रतिपादन कृतम् तदनुसारं यावत् श्वेतवरचामरैः उद्भूयमानैः उद्भूयमानैः पुनः पुनः वीज्यमानः इत्यर्थः 'हय-गय-रह-पवरजोहकलियाए चाउरंगिणीए सेणाए सद्धि संपरिवुडे' हय-गज-रथ प्रवर-योध-कलितया चतुरङ्गिण्या सेनया सार्द्ध-सह संपरितृतः संवेष्टितः 'महयाभडचडगरविंदपरिक्खित्ते' महाभटचडगरवृन्दपरिक्षिप्तः महाभटानां चडगरवृन्देन विस्तारवत्सलेन परिक्षिप्त परितः 'जेणेव महासिलाकंटए संगामे तेणेव उवागच्छइ' यौव यस्मिन्नेव प्रदेशे महाशिलाकण्टकः संग्रामः तत्रैव तस्मिन् एव प्रदेशे उपागच्छति ‘उवागच्छित्ता महासिलाकंटयं संगाम ओयाए' उपागम्य महाशिलाकण्टकं संग्रामं युद्धगये । 'तएणं से कूणिए राया हारोत्थयकयरइयवच्छे' पहिरे हुए हार से उनका वक्षस्थल बडा हो मनोहर-सुहावना-दिख रहा था. औपपातिक सूत्र में जैसा वर्णन किया गया है उसी के अनुसार यावत् पुनः पुनः वीज्यमान श्वेत चामरों से घिरे हुए होकर वे कूणिक राजा 'हय गय रह पवर जोह कलियाए चाउरंगिणीए, सेणाए सद्धिं संपरिबुडे' घोडा, हाथी, रथ एवं श्रेष्ठ योद्धाओं से युक्त चतुरंगिणी सेना के साथ२ 'महया भडचडगरविंदपरिक्खित्ते' तथा विस्तृत महाभटोंके समूह के साथ२ 'जेणेव महासिलाकंटए संगामे तेणेव उवागच्छई' जहां महाशिलाकण्टक संग्राम था उस स्थान पर गये । 'उवागच्छित्ता' वहां आकर वे 'महासिलाकंटयं संगामं ओयाए' गयो', त्यां सुधार्नु पणन मही ५ अप ४२j. 'तएणं से कुणिए गया हारोत्थयमकयरइयवच्छे, ते मते या२९] रेसा डारन वीधे तमनु वक्षस्थ ઘણું મને હર અને સુંદર લાગતું હતું. ઔપપાતિક સૂત્રમાં જેવું વર્ણન કરવામાં આવ્યું છે તે વર્ણન અહીં પણ ગ્રહણ કરવું. (યાવત) વેત ચામરથી જેમના S५२ वायु द्वारा २वी ता, 'हय-गय-रह-पवरजोहकलियाए चाउरांगिणीए सेणाए सद्धिं संपरिखुडे' मेवाणु २lon घोड1, हाथी, २२ भने श्रेष्ठ योद्धामाथी युत वा यती सेना साथे महया भड-चडगरविंदपरिक्खित्ते ' भने भडा सुभटाना वि समूड साथे 'जेणेव महासिलाकंटए संगामे तेणेच उवागच्छड' न्या महाशिमाट४ सयाम थवाने। तो, ते स्थाने या.
શ્રી ભગવતી સૂત્ર : ૫