Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श.७ उ.९ मृ. २ महाशिलाकण्टकसंग्रामनिरूपणम् ६९७ विसई' उपागम्य मज्जनगृहं-स्नानगृहम् अनुपविशति, 'मज्जणघरं अणुप्पविसित्ता हाए, कयबलिकम्मे, कयकोउय-मंगल-पायच्छित्ते' मज्जनगृहम् अनुपविश्य स्नात्वा, कृतबलिकर्मा वायसाद्यर्थम् अनादिदानं विधाय, कृतकौतुक-मङ्गलप्रायश्चित्तः, कृतानि कौतुकमङ्गलान्येव दुःस्वप्नादिविनाशाय अवश्यकर्तव्यतया प्रायश्चित्तानि येन स तथा, तत्र कौतुकानि मषीतिलकादीनि, मङ्गलानि दध्यक्षतादीनि, 'सव्वालंकारभूसिए, सनद्ध-बद्ध-चम्मियकवए' सर्वालङ्कारभूषितः सन्नद्ध-बद्ध-बर्मितकवचः- सन्नद्धः बद्धः कसाबन्धनतः, वर्मितः वर्मतया कृतोऽ ङ्गे निवेशनात् कवचः येन सः तादृशः, 'उप्पीलियसरासणपट्टिए, पिणद्धगेवेज्जविमलवरबद्धचिंधपट्टे' उत्पीडितशरासनपट्टिकः - उत्पीडिता गुणसारणेन इस प्रकार से कौटुम्बिक जनों से सुनकर वे कुणिक राजा जहां पर स्नान घर था वहां पर गये। 'उवागच्छित्ता मजणघरं अणुप्पविसई' वहां जाकर स्नानगृह में प्रवेश किया 'मज्जणघरं अणुप्पविसित्ता पहाए कयबलिकम्मे, कयकोउयमंगलपायच्छित्ते' वहां दाखिल होकर उन्हों ने स्नान किया, स्नान करके बलिकर्म-वायस आदिकों के लिये अन्नादि को को दान-किया, अनादिकों का दान करके दुःस्वप्न आदि के विनाश के लिये अवश्यकरणीय होने से कौतुक, मंगलरूप प्रायश्चित्त किया. मषी तिलक आदि का नाम कौतुक और दधि अक्षत आदि का नाम मंगल है। 'सव्वालंकारभूसिए सम्बद्धबद्धवम्मियकबए' इसके बाद उन्हों ने समस्त अलङ्कारों से अपने आपको विभूषित किया शरीर पर खूब कसकर कवच बांधा 'उप्पीलियसरासणपट्टिए, पिणद्धगेवेज-विमलवरबद्धचिंधपढ़ें' डोरी चढाकर धनुष को सज्जित तभणे स्नानगडम प्रवेश ज्यो. मज्जणघर अणुप्पविसित्ता हाए, कयबलिकम्मे, कयकोउयमंगलपायच्छित्ते । ५i प्रवेश परीने तेभरे स्नान यु", त्या२माई બલિકર્મ કર્યું, એટલે કે કાગડા આદિને અન્ન પ્રદાન કર્યું, દુઃસ્વપ્ન આદિના નિવારણને માટે કરવા યોગ્ય વિધિઓ કરી. જેમકે મેશના તિલકરૂપ કૌતુકકર્મ કર્યું અને દહીં અને ભાતના ભેજનરૂપ મંગલકર્મ કર્યું', આ રીતે કૌતુકકર્મ અને મંગલરૂપ પ્રાયશ્ચિત્ત ४रीने 'सबालंकारभूसिए सनद्धबद्धवम्मियकवए' तभणे समरत 24 ४२॥ १ તેમના શરીરને આભૂષિત કર્યું, શરીર પર ખૂબ કચ કચાવીને કવચ બાંધ્યું; 'उप्पीलियसरासणपट्टिए, पिणद्धगेवेज्ज-विमलवरबद्धचिंधपट्टे होरी यडावीन ધનુષને સુસજજ કર્યું અથવા કાંડા ઉપર શાસન પટ્ટિકા બાંધી, ગળામાં આભૂષણે પહેર્યા અને શરીર પર હૈદ્ધાના પ્રતિક જેવી વિશિષ્ટ ચિન્હવાળી પટ્ટિકાઓ બાંધી.
શ્રી ભગવતી સૂત્ર : ૫