Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श.७ उ.९ सू.३ महाशिलाकण्टकसंग्रामनामनिरूपणम् ७०५ संग्रामे युद्धे वर्तमाने पवर्तमाने सति 'जे तत्थ आसे वा, हत्थी वा, जोहे वा, सारही वा' यस्तत्र महाशिलाकण्टके संग्रामे अश्वो वा, हस्ती वा, योधो वा, सारथिर्वा, 'तणेण वा, पत्तेण वा, कद्वेण चा, सक्कराए वा, अभिहम्मइ' तृणेन वा, पोण वा, काष्ठेन वा, शर्करया वा, प्रस्तरादिकणेन अभिहन्यते अभिहतो भवति 'सव्वे से जाणेइ महासिलाए अहं अभिहए' सर्वः स अश्वगजादिः जानाति-अभिहननकाले अनुभवति यत्-अहै महाशिलया = विशालपाषाणखण्डेन अभिहतः इति, 'से तेणद्वेणं गोयमा ! एवं वुचइ महासिलाकंटए संगामे' हे गौतम ! तत् तेनार्थेन तेन कारणेन एवमुच्यते महाशिलाकण्टकः संग्राम इति । गौतमः पृच्छति-महासिलाकंटए णं भंते ! संगामे वट्टमाणे कइजणसयसाहस्सीओ वहियाओ ?' हे भदन्त ! महाशिलाकण्टके खलु संग्रामे वर्तसंगामे वट्टमाणे' जब महाशिलाकंटक संग्राम हो रहा था तब उस संग्राममें 'जे तत्थ आसे वा, हत्थी वा जोहे वा, सारही वा' जितने भी हाथी थे, जितने भी योधा थे, अथवा जितने भी सारथी थे वे सबके सब जब वहांके 'तणेण वा पत्तेण वा कटेणवा सकराए वा' तृण-घाससे, वृक्षादिके पत्रसे, या किसी काष्ठ से, या कि पत्थर आदिके टुकडे से अभिहत हो जाते तो 'सव्वे से जाणेइ महासिलाए अहं अभिहए' उन्हें उस समय ऐसा अनुभवमें आता कि मानों हम विशाल शिलासे अभिहत हुए हैं । 'से तेणढणं गोयमा ! एवं बुच्चइ महासिलाकंटए संगामे' इस कारण हे गौतम ! मैंने उस संग्रामका नाम 'महाशिलाकंटकसंग्राम' ऐसा कहा है। अब गौतम प्रभुसे ऐसा पूछते हैं कि 'महासिलाकंटए णं भंते ! संगामे यासत तो, त्यारे ते सयाममा 'जे तत्थ आसे वा, हत्थी वा, जोहेवा सारहीवा' જેટલા ઘોડા હતા, જેટલા હાથી હતા, જેટલા યોદ્ધાઓ હતા, અને જેટલા સારથી હતા, तेमा मां न्यारे त्यांना 'तणेण वा, पत्तेण चा, कद्रेण वा, सकराए वा.' તણ (ઘાસ) થી, વૃક્ષાદિના પાનથી, કોઈ કાષ્ઠથી અથવા કેઈ કાંકરીથી જખમી થતાં, त्यारे 'सधे से जाणेइ महासिलाए अहं अभिहए' तेमने से। अनुभव थते! हते हैं 'ममे तो विशाल शिक्षा 43 घायद यया छीमे.' 'से तेणढणं गोयमा! एवं बुञ्चइ महासिलाकंटए संगामे के गौतम! ते ४ाणे ते संयाभनु नाम “મહાશિલાકંટક સંગ્રામ' આપવામાં આવ્યું છે.
- હવે ગૌતમ સ્વામી મહાવીર પ્રભુને તે સંગ્રામમાં થયેલી માનવ ખુવારી વિષે प्रश्न पूछे छे–'महासिलाकंटए णं भंते ! संगामे वट्टमाणे कइजणसयसाहरसीओ
શ્રી ભગવતી સૂત્ર : ૫