Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
प्रमेयचन्द्रिका टीका श.७ उ.९ सू. ५ वरुणनागनप्वृकचरित्रम् ७३७ कृतः सन् आशुरक्तः यावत्-मिस मिसयन धनुः परामशति, धनुः परामश्य इधुं परामृशति, इषु परामृश्य आयतकर्णायतम् इयूं करोति, आयतकर्णायतम् इषु कृत्वा तं पुरुषम् एकाहत्य केटाहत्य जीवितात व्यपरोपयति । ततः खलु स वरुणः नागनप्तकः तेन पुरुषेण गाढप्रहारीकृतः सन् अस्थामा, अबलः, अत्रीयः, अपुरुषकारपराक्रमः अधारणीयमिति कृत्वा तुरगान निगृह्णाति तुरगान् निगृह्य रथं परावर्तयति, रथं परावर्त्य रथमुसलात् गाढप्पहारीकए समाणे आसुरुत्ते जाव मिसिमिसे माणे धणुं परामुसइ धणुं परामुसित्ता उसुं परामुसइ उसु परामुसित्ता आययकनाययं उसुं करेइ, आययकन्नायय उसुं करेत्ता त पुरिस एगाहचं कूडाहच्च जीवियाओ ववरोवेइ) उस पुरुषके गाढ प्रहारसे घायल हुए नाग पौत्र बरुणने क्रोधसे एकदम लालपीले होकर यावत् मिसमिसाते हुए अपने धनुषको उठाया-धनुष उठाकर उस पर बाण चढाया. बाण चढाकर फिर उसे कानतक वंचकर विस्तृत किया. विस्तृत करके फिर उसने एक ही आघात में किये गये पत्थर के टुकडे समान उसे जीवन से रहित कर दिया. (तएणं से वरुणे णोगणत्तुए तेणं पुरिसेणं गाढप्पहारीकए समाणे अत्थामे, अबले, अवीरिए, अपुरिसकारपरकमे आधारणिज्जमिति कट्टु तुरए निगिण्हइ-तुरए निगिहित्ता रहंपरावत्तेइ) अब वह नागका नाती वरुण जो कि पहेले से उस पुरुष द्वारा घायल हो चुका था अस्थाम-शक्ति से रहित होकर आसुरुत्ते जाव मिमिसेमाणे धणु परामुसइ, धणु परामुसित्ता उसु परामुसइ, उसुं परामुसित्ता आययकन्नाययं उसुं करेइ, आययकन्नाययं उसुं करेना तं पुरिसं एगाहच्च कूडाहचं जीवियाओ ववरोवेड) ते पुरुषना गाढ प्रहारथी ઘાયલ થયેલા નાગપૌત્ર વરુણે કોધથી લાલચોળ થઈને, દાંત કચકચાવીને, ધૂવાં ફૂવાં થઈને પિતાનું ધનુષ્ય ઉઠાવ્યું. ધનુષ્ય ઉઠાવીને તેના ઉપર બાણ ચડાવ્યું. બાણ ચડાવીને ધનુષ્યને કાન સુધી ખેંચીને બરાબર નિશાન લઈને તેણે બાણ છેડયું. જેવી રીતે એક જ પ્રહારથી પથ્થરના ટુકડા થઈ જાય છે, તેમ તેણે તે બાણથી તે પુરુષને વીંધી नाभीन थी २हित 30 नाभ्यो. (तएणं से वरुणे णागणतुए तेणं पुरिसेणं गाढप्पहारीकए समाणे अत्थामे, अबले अवीरिए, अपुरिसकारपरक्कमे आधारणिजमिति कह तुरए निगिण्हइ-तुरए निगिण्हित्ता रहं परावत्तेइ), नागपौर વરુણ કે જે તે પુરુષ દ્વારા પહેલાં ઘાયલ થઈ ચૂક હતા, તે અસ્થામ-શકિતથી રહિત થઈને શારીરિક સામર્થ્યથી વિહીન થઈ ગયો, યુદ્ધ તરફ તેનું મન ઉદાસીન થઈ ગયું,
શ્રી ભગવતી સૂત્ર : ૫