Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७३६
भगवतीसूत्रे आशुरक्तः यावत् मिसमिसयन् धनुः परामृशति, धनुः परामृश्य इषु परामृशति, इषु परामृश्य स्थानं तिष्ठति, स्थानं स्थित्वा आयतकर्णायतम् करोति, आयतकर्णायतम् इषु कृत्वा वरुणं नागनप्तकं गाढमहारी करोति । ततः खलु स वरुणः नागनप्तृकः तेन पुरुषेण गाढपहारीनागपौत्रने उस आगन्तुक पुरुषसे ऐसा कहा कि हे देवानुप्रिय ! पहिले जो मुझ पर वार नहीं करता है मैं उसपर बार नहीं करता हूं ऐसा मेरा अभिग्रह है । अतः पहिले तुमही मुझ पर बार करो। (तए णं से पुरिसे वरुणे णं णागणतुएणं एवं वुत्ते समाणे आसुरुत्ते जाव मिसिमिसेमाणे धणुं परामुसइ परामुसित्ता उसुं परामुसइ, उसुं परामुसित्ता ठाणं ठाइ, ठाणं ठिच्चा आययकन्नायय उसुं करेइ, आययकन्नायय उसु करित्ता वरुणं णागणत्तुयं गाढप्पहारी करेइ)आगन्तुक वह पुरुष नागके पौत्र वरुणके द्वारा जब इस प्रकारसे कहा गया तब वह बहुत ही शीघ्र उस पर क्रुद्ध हो उठा यावत् क्रोधसे मिसमिसाते हुए उसने अपने धनुषको उठा लिया उठा कर उस पर बाणचढा लिया और बाण चढाकर वह अच्छी तरहसे तैयार होकर स्थानपर खडा हो गया। वहां खडे होकर उसने अपने कानतक उस धनुषको लंबा करके खींचा बादमें कानतक खेचे हुए उस धनुषसे उसने बाण छोडकर नागके पौत्र वरुणको लक्ष्यकर उस पर गाढ प्रहार किया (तएणं से वरुणे णागणतुए तेणं पुरिसेणं કહ્યું- હે દેવાનુપ્રિય! મારે એ નિયમ છે કે જે મારા ઉપર પહેલે ઘા ન કરે तेना ५२ मारे घा न ४२वी. तो पडला त भा॥ ५२ १०२ ४.' (तएणं से पुरिसे वरुणेणं णागणत्तुएणं एवं वुत्ते समाणे, आसुरुत्ते जाव मिसमिसेमाणे धणु परामुसइ – परामुसित्ता उसु परामुसइ, उसु परामुसित्ता ठाणं ठाइ, ठाणं ठिच्चा आययकन्नाययं उसु करेइ, आययकन्नाययं उसु करित्ता वरुणं णागणतुयं गाढप्पहारी करेइ) न्यारे नागपौत्र परणे ते पुरुषने मा प्रभारी अधु, त्यारे તેને વરૂણ પર ઘણે જ ક્રોધ ચડ, (યાવત ) Bધથી દાંત કચચાવતા તેણે પિતાના ધનુષને ઉઠાવ્યું. ધનુષ્યને ઉઠાવીને તેના ઉપર બાણ ચડાવ્યું, અને ધનુષ પર બાણ ચડાવીને પૂરેપૂરી તૈયારી સાથે પિતાને સ્થાને ઊભા થઈ ગયા. ત્યાં ઊભા થઈને તેણે તે ધનુષને તાણીને પોતાના કાન સુધી ખેંચ્યું. ત્યાર બાદ કાન સુધી ખેંચેલા તે ધનુષ વડે નિશાન લઈને તેણે નાગપૌત્ર વરુણને લક્ષ્ય કરીને તેના ઉપર ભયંકર પ્રહાર કર્યોमा छ।उयु. (तएणं से वरुणे णागणत्तुए तेणं पुरिसेणं गाढप्पहारीकए समाणे
શ્રી ભગવતી સૂત્ર : ૫