Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श.७ उ. ९ म.५ वरुणनागनप्तृकवर्णनम् भक्तम् अनुवर्तयति, अनुवर्त्य कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वा, एवम् अवादीत्-क्षिप्रमेव भो देवानुप्रियाः ! चातुर्घण्टम् अश्वरथं युक्तमेव उपस्थापयत, हय-गज-रथ०-यावत्-सन्नाह्य मम एताम् आज्ञप्तिम् प्रत्यर्पयत । ततः खलु ते कौटुम्बिकपुरुषाः यावत्-प्रतिश्रुत्य क्षिप्रमेव सच्छत्रं, सध्वजम् , यावत्-उपस्थापयन्ति, हय-गज-रथ. यावत् -सन्नाहयन्ति, सन्नाह्य यत्रैव वरुणो नागनप्तकः यावत् प्रत्यर्पयन्ति, ततः खलु स वरुणो नागनप्तकः मुसल संग्राममें जाने के लिये प्रेरित किया गया सो उसने अर्थात् बेलेके पारणके दिन पारणा किये विना ही तेला करके युद्ध में गया.
छ छ? तपस्याकी पारणा किये बिना ही अष्टमभक्त धारणकर लिया (अणुवट्टित्ता) अष्टमभक्त करके फिर उसने (कोडुंबियपुरिसे सहावेह) अपने कौटुम्बिक पुरुषोंको बुलाया (सदावित्ता एवं बयासी) बुलाकर उनसे ऐसा कहा (खिप्पामेव भो देवाणुप्पिया ! चाउग्घंटे आमरहं जुत्तामेव उवट्ठावेह) हे देवानुप्रियो ! तुम लोग शीघ्र ही चारघंटोवाले अश्वरथ को जोतकर-सामग्रीसे युक्तकर ले आओ । तथा (ह्य गय रह जाव सन्नाहेत्ता मम एवं आणत्तियं पचप्पिणह) घोडा, हाथी, रथ और प्रवर योद्धाओंसे युक्त चतुरंगिणी सेनाको तैयार कर हमें 'हमारी आज्ञानुसार तुमलोगोंने सबकाम पूरा कर लिया है। इस बातकी पीछे खबर दो । (तएणं ते कोडुषियपुरिसा जाव पडिसुणेत्ता खिप्पामेव सच्छत्तं, सज्झयं, जाव उवट्ठावेंति हयगयरह जाव सन्नाति सन्नाहित्ता जेणेव वरुणे नागनत्तए जाव पचप्पिणंति) वरूणनागपौत्रकी અને લશ્કરના આગ્રહથી રથમુસળ સંગ્રામમાં જવાને પ્રેરાયે. તે વખતે છઠ્ઠને પારણે છઠ્ઠની તેની તપસ્યા ચાલુ જ હતી. યુદ્ધમાં જતી વખતે છઠ્ઠનું પારણું કર્યા વિના તેણે अमना प्रत्याभ्यान बीघा. (अणुवट्रित्ता) अष्टम (मदुम) प्रतन धारण ४ीने तेरे (कोडुबियपुरिसे सहावेह) पाताना टुमिनाने मोसाव्या, (सहावित्ता एवं वयासी) मने तभने बापाने । प्रभारी ४यु- (खिप्पामेव भो देवाणुप्पिया ! चाउग्घंटं आसरहं जुत्तामेव उपद्रावेह) यानुप्रिये ! तमे तुरतर या२ घ204100 मथने जडान-स०४०८ ४ीने व मावी. (हय-गय-रह जाव सम्भाहेत्ता मम एयं आणत्तिय पञ्चप्पिणह) तथा घोडा, डायो, २५ मने उत्तम योद्धामाथी युत ચતુરંગી સેનાને તૈયાર કરીને મને ખબર આપે કે “મારી આજ્ઞાનુસાર સઘળી તેયારી ४N Aqाम मावी छ.' तएणं ते कोडुबिय पुरिसा जाव पडिसुणेसा खिप्पामेष सच् छत्तं, सज्झयं, जाव उवट्ठावेंति-हय-गय-रह जाव सन्नाहे ति-सन्नाहित्ता जेणेव घरुणे नागमत्तुए जाव पञ्चप्पिणंसि) १२९५ नपौवनी मा माशा
શ્રી ભગવતી સૂત્ર : ૫