Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीमत्रे आसीत् वर्णकः, तत्र खलु वैशाल्यां नगर्यां वरुणो नाम नागनप्तकः परिवसति, आढयः यावत्-अपरिभूतः, श्रमणोपासकः, अभिगतजीवाजीवः, यावत्-प्रतिलाभयन् षष्ठं षष्ठेन अनिक्षिप्तेन तपःकर्मणा आत्मानं भावयन् विहरति । ततः खलु स वरुणो नागनप्ठकः अन्यदा कदाचित् राजाभियोगेन, गणाभियोगेन, बलाभियोगेन रथमुसले संग्रामे आज्ञप्तः सन् षष्ठभक्तकः अष्टमप्ररूपणा करता ह-हे गौतम ! वह इस तरहसे कि उसकाल और उस समयमें वैशाली नामकी एक नगरी थी (वण्णओ) वर्णन (तत्थणं वेसालीए णयरीए वरुणे नामे नागनत्तुए परिवसइ, अड्ढे जाव अपरिभूए समणोवासए, अभिगयजीवाजीवे, जाव पडिलामेमाणे छटुं छटेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे विहरइ) उस वैशाली नगरीमें वरुण नामका नागपौत्र रहता था यह धनवान् था यावत् इसका कोई भी पराभव नहीं कर सकता था ऐसा समर्थ था। श्रमणजनोंका उपासक था जीव और अजीवतत्त्वके स्वरूपका ज्ञाता था यावत् आहार पान आदि द्वारा मुनिजनों का सत्कार करता हुआ वह निरन्तर छ? छ? तपस्या से अपनी आत्माको वासित करता रहता था (तए णें से वरुणे णागणत्तुए अन्नया कयाइं रायाभिओगे णं, गणाभिओगेणं, चलाभिओगेणं रहमुसले संगामे आणत्ते समाणे छ?भत्तिए अट्ठमभत्तं अणुवट्टेइ) एक दिनकी बात है कि वह वरुण नागपौत्र राजाके आग्रह से, गणके आग्रहसे, बलके आग्रहसे रथ' હે ગૌતમ ! તે કાળે અને તે સમયે વૈશાલી નામની એક નગરી હતી. (वण्णओ) तेनुं न य पानारी प्रमाणे समा. (तत्थणं वेसालीए णयरीए वरुणे नामं नागनत्तुए परिवसइ, अढे जाव अपरिभूए समणोवासए, अभिगयजीवाजीवे, जाव पडिलाभेमाणे छठे छटेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे विहरइ) ते शमी नगरमा १२ नामनी नागपौत्र रडता तो. તે ધન, ધાન્ય આદિથી સંપન્ન હતો, અને તે એવો સમર્થ હતો કે કઈ પણ તેને પરાભવ કરી શકતું નહીં. તે શ્રમણને ઉપાસક હતું અને જીવ–આજીવના સ્વરૂપને જાણકાર હતા. તે આહારપાણી આદિ દ્વારા મૂનિજનેને સત્કાર કરતો હતો, અને નિરન્તર છઠ્ઠને પારણે છઠ્ઠની તપસ્યા કરીને પિતાના આત્માને ભાવિત કરતે હતે. (तएणं से वरुणे णागणत्तुए अन्नया कयाइं रायाभिओगेणं, गणाभिओगेणं बलाभिओगेणं, रहमुसले संगामे आणत्ते समाणे छहभत्तिए अमभत्तं अणुवढेइ)
હવે એવું બન્યું કે તે નાગપૌત્ર વરુણ, રાજાના આગ્રહથી, ગણુના આગ્રહથી
શ્રી ભગવતી સૂત્ર : ૫