Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका स.७ उ. ९ सू. ४ रयमुसलसंग्रामनिरूपणम् ७०७ गताः ? कां गतिं गतवन्तः ? कुत्र उपपन्नाः कस्यां गतौ जन्म गृहीतवन्तः ? भगवानाह--ते खलु मनुष्याः संग्रामघातिताः मृत्युं प्राप्ताः अवसभाम्यायः बाहुल्येन नरकतिर्यग्योनिकेषु उपपन्नाः जन्मगृहीतवन्तः ॥ ३॥
रथमुसलसंग्रामवक्तव्यता । अथ रथमुसलसंग्रामवक्तव्यतामाह-' णायमेयं' इत्यादि ।
मूलम्-णायमेयं अरहया, विन्नायमेयं अरहया, रहमुसले संगामे । रहमुसले णं भंते ! संगामे वहमाणे के जइत्था, के पराजइत्था ? गोयमा ! वजी, विदेहपुत्ते, चमरे असुरिंदे असुरकुमारराया जइत्था, नवमल्लई, नव लेच्छई पराजइत्था। तए णं से कुणिए राया रहमुसलं सगामं उवट्टियं, सेसं जहामहासिलाकंटए नवरं भूयाणंदे हत्थिराया जाव रहमुसलं संगामं
ओयाए, पुरओ य से सक्के देविदे देवराया, एवं तहेव जाव चिटइ, मग्गओ य से चमरे असुरिंदे असुरकुमारराया, एगं महं कालंकिच्चा कहिं गया, कहिं उववन्ना' रोषसे भरे हुए थे, क्रोधसे युक्तथे, युद्ध में मारे गये होनेके कारण अनुपशान्त थे उपशान्तभावसे रहित थे । अतःवे कालअवसर कालकर कहां गये किस गतिको प्राप्त हुए ?
और किस गतिमें जन्मको उन्होंने धारण किया ? इसके उत्तरमें प्रभु उनसे कहते हैं 'ओसन्नं नरगतिरिक्खजोणिएसु उववन्ना' गौतम ! ऐसे पूर्वोक्त मनुष्य प्रायः करके नरक तिर्यंच गतिमें उत्पन्न हुए हैं । क्यों कि ऐसी स्थितिमें प्रायःउनको आर्तध्यान और रौद्रध्यान रहता है ॥ सू• ३॥ તેઓ રેષથી યુક્ત હતા, અતિશય ક્રોધથી યુક્ત હતા, અને યુદ્ધમાં માર્યા જવાને કારણે અનુપશાન્ત હતા. તે તેઓ કાળને અવસર આવતા કાળધર્મ પામીને કયાં ગયા છે તેમણે કઈ ગતિમાં જન્મ ધારણ કર્યો છે?
तना उत्त२ मापता महावीर प्रभु ४३ छे -'ओसन्नं सामान्यत: 'नरगतिरिक्खजोणिएम उववना' त ता भरीने न२४ मन तिय" ગતિમાં ઉત્પન્ન થયા છે; કારણ કે તે પ્રકારે યુદ્ધમાં મરનારા માણસે સામાન્યતઃ આર્તધ્યાન અને રૌદ્રધ્યાનથી યુક્ત રહે છે પસૂત્ર ૩
શ્રી ભગવતી સૂત્ર : ૫