Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श.७ उ.९ सू.४ रथमुसलसंग्रामनिरूपणम् ७१३ एके सुकुले प्रत्यायाताः, अवशेषाः प्रायः नरकतिर्यग्योनिकेषु उपपन्नाः । कस्मात् खल भदन्त ! शक्रो देवेन्द्रः देवराजः, चमरश्च असुरेन्द्रः असुरकुमारराजः, कूणिकस्यराज्ञः साहाय्प दत्तवन्तौ ? गौतम ! शक्रो देवेन्द्रो देवराजः पूर्वसाङ्गतिकः, चमरः असुरेन्द्रोऽसुरकुमारराजः पर्यायसांगतिकः। एवं खल्लु गौतम ! शक्रो देवेन्द्रः देवराजः, चभरश्च असुरेन्द्रः असुरकुमारराजः कूणिकस्य राज्ञः साहाय्यं दत्तवन्तौ ॥सू० ४।। (एगे सुकुले पञ्चायाए) कितनेक अच्छे कुलमें उत्पन्न हुए (अवसेसा
ओसन्नं नरगतिरिक्खजोणिएसु उववन्ना) बाकी के मनुष्य प्रायः करके नरक तिर्यंच योनियों में उत्पन्न हुए हैं । (कम्हा णं भंते ! सक्के देविदे देवराया चमरे य असुरिंदे असुरकुमारराया कूणिय रन्नो साहेज्जं दलइत्था) हे भदन्त ! देवेन्द्र देवराज शक्रने, असुरेन्द्र असुरकुमारराज चमरने, कणिक राजाकी सहायता युद्ध में क्यों की ? (गोयमा) हे गौतम ! (सक्के देविंदे देवराया पुत्वसंगहए, चमरे असुरिंदे असुरकुमारराया परियायसंगइए एयं खलु गोथमा ! सक्के देविंदे देवराया, चमरेय असुरिंदे असुरकुमारराया कूणियस्स रन्नो साहेज्नं दलइत्था) देवेन्द्र देवराज शक्र कूणिक राजाके पूर्वभयके मित्र थे । तथा असुरेन्द्र असुरकुमारराज चमर पर्यायसंगतिक तापसी अवस्थाके मित्र थे । इस कारण हे गौतम ! देवेन्द्र देवराज शक्रने
और असुरेन्द्र असुरकुमारराज चमरने कूणिक राजाको सहायता दी । उत्पन्न या छ, (एगे मुकुले पञ्चायाए) 21 त्तम उगम अपन्न क्या हता, (अवसेसा ओसन्नं नरग-तिरिक्खजोणिएस उववन्ना ) भने मान भासा सामान्य शत न२४ भने ति य योनिमामा ५ यया छे. (कम्हा णं भंते ! सक्के देविंदे देवराया चमरे य अमरिंदे असुरकुमारराया कणियरनो साहेज्ज दलइत्था ?) B महन्त ! देवेन्द्र देवशय श तथा असुरेन्द्र मसुरेशुमार राय यभरे A. पारो युद्धमा शि: २०ने भ६ ४२१? (गोयमा ।) गीतम! (सके देविंदे देवराया पुनसंगझए, चमरे असुरिंदे असुरकुमारराया परियायसंगइए-एवं खलु गोयमा ! सक्के देविंदे देवराया, चमरेय असुरिंदे असुरकुमारराया कूणियस्स रनो साहेज दलउत्था) देवेन्द्र राय १४ णि शना पूर्व भवना भित्र हुता. तया અસુરેન્દ્ર અસુરકુમારરાય ચમર પર્યાય સંગતિક-તાપસી અવસ્થાના મિત્ર હતા. હે ગૌતમ ! તે કારણે દેવેન્દ્ર દેવરાય શકે અને અસુરેન્દ્ર અસુરકુમારરાય ચમરે કુણિક રાજાને તે સંગ્રામમાં સહાયતા કરી હતી.
શ્રી ભગવતી સૂત્ર : ૫