Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श.७ उ.९ सू. ४ रथमुसलसंग्रामनिरूपणम् ७२३ कृणियस्सरन्नो साहेज दलइत्था ? हे भदन्त ! कस्मात् खलु कारणात् शक्रो देवेन्द्रः देवराजः चमरश्च असुरेन्द्रः असुरकुमारराजः एतौ द्वौ कणिकस्यराज्ञः साहाय्यं सहायतां दत्तवन्तौ ? भगवानाह-'गोयमा ! सक्के देविदे देवराया पुन्वसंगइए' हे गौतम ! शक्रो देवेन्द्रो देवराजः पूर्वसङ्गतिका पूर्वभवमित्रमासीत् अतः कणिकस्य साहाय्यं दत्तवान् तथाहि-श्रूयते-कार्तिकश्रेष्ठिभवे कूणिकजीवः शक्रस्य मित्रमभवत्, इति । 'चमरे असुरिंदे असुरकुमारराया परियायसंगइए' चमरः असुरेन्द्रः असुरकुमारराजः पर्यायसांगतिक: कूणिकस्य साहाय्यं दत्तवान्, पूरणतापसभवे चमरजीवस्य कूणिकराज जीवः तापसपर्यायवर्ती मित्रमासीत्, ‘एवं खलु गोयमा ! सक्के देविंदे देवराया, चमरे य असुरिंदे असुरकुमारराया कूणियस्स रन्नो साहेज्जं दलइत्था' दलयित्था' हे भदन्त ! क्या कारण था जो देवेन्द्र देवराज शक्रने एवं असुरेन्द्र असुरकुमारराज चमरने कूणिकराजाकी रथमुसल संग्राममें सहायता की ? इसके उत्तरमें प्रभु उनसे कहते हैं कि 'गोयमा' हे गौतम ! 'सक्के देविंदे देवराया पुव्वसंगइए' देवेन्द्र देवराज शक्र इनका पूर्वसंगतिक था पूर्वभवका मित्र था। इसलिये उसने इनकी सहायता की। क्यों कि ऐसा सुनो जाता है कि कार्तिक श्रेष्ठी के भवमें कूणिकका जीव शक्रका मिन्न था । 'चमरे असुरिंदे असुरकुमारराया परियायसंगइए' असुरेन्द्र असुरकुमारराज चमर पर्याय सांगतिक था इसलिये उसने उनकी सहायता की क्यों कि तापसके भवमें चमर जीवका कूणिक राजजीव तापस पर्यायवर्ती मित्र था ! 'एवं खलु गोयमा ! इस कारण हे गौतम ! 'सक्के देविंदे देवराया चमरेय असुरिंदे असुरकुमारराया कूणियस्स दलयित्था ?' महन्त ! हेवेन्द्र देवराय शहै, तथा मसुरेन्द्र असुरशुभा२२।५ यमरे શા કારણે કૂણિક રાજાને રથમુસળ સંગ્રામમાં મદદ કરી? તેને ઉત્તર આપતા भडावीर प्रभु ४ छ- 'गोयमा' हे गौतम ! 'सक्के देविदे देचराया पुचसंगइए' દેવેન્દ્ર દેવરાય શક કૃણિક રાજાને પૂર્વભવને મિત્ર હતો. કાર્તિક શેઠના ભાવમાં पिन 4 शनी भित्र तो, तो तेरे तन मह उरी. 'चमरे अमरिंदे असुरकुमारराया परियायसंगइए, मसुरेन्द्र मसु२शुभ।२२।५ तेमना पर्याय સાંગતિક હતા. પૂરણ તાપસના ભવમાં ચમરને જીવ કુણિક રાજાના તાપસ પર્યાયના જીવને મિત્ર હતું. આ રીતે પૂર્વભવમાં બને તાપસ હોવાથી મિત્ર હતા. 'एवं खलु गोयमा!' हे गौतम ! ते २णे 'सक्के देविंदे देवराया त्या
શ્રી ભગવતી સૂત્ર : ૫