Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श.७ उ.९ सू. ४ रथमुसलसंग्रामनिरूपणम् ७१९ शत्रु पराभवितुं प्रभुः समर्थः, तथैव महाशिलाकण्टकसंग्रामवदेव यावत्स कणिको राजा स्थमुसलं संग्राम संग्रामयमाणः नवमल्लकिनः, नवलेच्छ किनश्च काशी-कोशलकान् अष्टादश अपि गणराजान् हतमथितप्रवरवीरघातित-निपतित-चिह्नध्वजपताकान् कृच्छ्रप्राणगतान् दिशोदिशं प्रतिषेधितवान् -विद्रावितवान् । गौतमः पृच्छति-से केणटेणं भंते ! एवं वुचइ-रहमुसले संगामे ?' हे भदन्त ! अथ केनार्थेन कथं तावत् एवमुच्यते-रथमुसलः संग्रामः, तस्य संग्रामस्य 'रथमुसल' इति नामकरणे को हेतुः ? भगवानाह-'गोयमा ! रहमुसले णं संगामे वट्टमाणे एगे रहे अणासए, असारहिए, समुसले' हे इस तरहसे यहाँ पर अनुक्त सब कथन महाशिलाकंटक संग्रामकी तरहसे ही जान लेना चाहिये । यहां यावत् शब्दसे इस प्रकार समझाया गया है कि कूणिक राजाने रथमुसल संग्राम करते हुए नौ मल्लकियोंको जो कि काशीदेशके गणराज थे तथा नवलेच्छकियोंका जोकि कौशलदेशके गणराज थे इन सब १८ गणराजोंको परास्तकर दिया इनकी सेनाके वीरों को नष्ट कर दिया-उनका मान मर्दित कर दिया उनकी बडी छोटी ध्वजाओं को जमीन पर पटक दिया. तथा कष्टगत प्राणवाला उन्हे बनाकर चारों दिशाओं में भगा दिया ।
अब गौतम प्रभु से ऐसा पूछते हैं कि-से केण?णं भंते ! एवं घुच्चइ, रहमुसले संगामे' हे भदन्त ! इस युद्धका नाम 'रथमुसल' ऐसा किस कारण से हुआ है ? इसके उत्तरमें प्रभु उनसे कहते हैं 'गोयमा' हे गौतम ! 'रहमुसलेणं संगामे वट्टमाणे एगे रहे अणासए, મૂક્યા', આ કથન સુધીનું, મહાશિલાકંટક સંગ્રામનું સમસ્ત કથન અહીં પણ ગ્રહણ કરવું. અહીં “યાવત’ પરથી નીચે સૂત્રપાઠ ગ્રહણ કરાયે છે- “રથમુસળ સંગ્રામમાં કૃણિક રાજાએ કાશીના નવ મલજાતિના ગણરાજાઓને અને કેશલના નવ લિચ્છવી જાતિના ગણરાજાઓને હરાવ્યા. આ રીતે તેમણે ૧૮ ગણરાજાઓને પરાજિત કર્યા, તેમનું માનમર્દન કર્યું, તેમની ધજા-પતાકાઓને જમીનમાં રગદોળી, અને તેમને આ યુદ્ધમાં પિતાનાં પ્રાણ બચાવવા પણ મુશ્કેલ થઈ પડયા, તેથી તેમણે ચારે દિશામાં નાસભાગ કરી મૂકી.
व गौतम स्वामी महावीर प्रभुने । प्र पूछे छे ?- 'से केणटणं भंते! एवं वुच्चइ, रहमुसले संगामे हे लहन्त ! युद्धने २यमुसलाम' मे નામ શા માટે આપવામાં આવ્યું છે? તેને ઉત્તર આપતા મહાવીર પ્રભુ કહે છે કે'गोयमा गौतम! 'रहमुसले णं संगामे वट्टमाणे एगे रहे अणासए,
શ્રી ભગવતી સૂત્ર : ૫