Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६९८
भगवतीसूत्रे दृढीकृता शरासनपट्टिका धनुईण्डो येन सः, उत्पीडिता बाहौ बद्धा शरासनपट्टिका बाहुपट्टो येन स तथा चा, पिनद्धं परिहितं ग्रैवेयकं ग्रीवाभूषणं येन स तथा, विमलवरबद्धः चितपटः योधचिह्नपट्टो येन स तथा 'गहियाउहप्पहरणे, सकोरिटमल्लदामेणं छत्तेणं धरिजमाणेणं, चउचामरवालबीइयंगे' गृहीतायुधप्रहरणः गृहीतानि-उपात्तानि आयुधानि खड्गादीनि शस्त्राणि प्रहरणाणि वाणादीनि परेषां प्रहाराय येन स तथा, सकोरण्टमाल्यदाम्ना कोरण्टकाख्यैः माल्यदामभिः कोरण्टपुष्पमालाभिः सह वर्तते यत् तेन छत्रेण ध्रियमाणेन उपलक्षितः चतुश्चामरबालवीजिताङ्गः चतुर्णां चामराणां बालैः रोमभिः वीजितानि-उद्धृतानि अङ्गानि यस्य स तथा, 'मंगलजयसदकयालोए, एवं जहा उववाइए जाव उवाईच्छत्ता उदाइं हस्थिरायं दुरुढे मङ्गलजयशब्दकृतालोकः - मङ्गलः माङ्गल्यजनको जयशब्दः कृतः = जनविहितः आलोके दर्शने यस्य स तथा, एवं यथा औपपातिकसूत्रे कथितं तदनुसारम् यावत् उपागत्य उदायिं तमामानं हस्तिराजम् दूरूढः-आरूढः । किया, अथवा बाहू में शरासनपट्टिका बांधी, गले में आभूषण पहिरे. योद्धा होने के चिहपट शरीर पर बांधे। 'गहियाउहप्पहरणे' खड्ग आदि आयुधों को, एवं बाण आदि प्रहरणों को दूसरों पर प्रहार करने के निमित्त उसने ग्रहण किया 'सकोरिंटमल्लदामेणं छत्तेणं धरिजमाणेणं चउचामरबालवीइयंगे' कोरण्टपुष्पों की मालाओं से युक्त छन्त्र उस समय उस पर धारण किया गया था. चार चामरों से उस पर हवा की जा रही थी। 'मंगलजयसदकयालोए' इनको देखते ही लोग जय हो, जय हो ऐसा शब्द उच्चारण कर रहे थे। "एवं जहा उववाइए जाव उवागच्छित्ता उदाइं हत्थिरायं दुरूढे' औपपातिक मूत्र में जैसा कहा गया है उसी के अनुसार यावत् आकर के वे कूणिक राजा उदायी नामके अपने पट्टहाथी पर बैठ 'गहियाउहप्पहरणे त्या२६ तेभो ५ मा सायुधाने मने मार माह प्रारणाने अर्डर ४ा. 'सकोरिंटमल्लदामेणं छत्तणं धरिज्जमाणेणं चउचामरबालवीडय गे, तभना भरत: ५२ ॥२पुण्यानी भागामाथी युद्धत छत्र शनी રહ્યું હતું અને ચાર ચામરોથી તેમના શરીર પર વાયુ ઢળાઈ રહ્યો હતો, 'मंगल जयसहकयालोए' तमना न थतi / सोही 'न्य , स्या ', मेवा मग श मालवाय. 'एवं जहा उववाइए जाव उवागच्छित्ता उदाई हत्थिरायं दरूढे २ पासतर्नु समस्त वर्णन मो५ति सूत्रमा खा પ્રમાણે સમજવું. “કૂણિક રાજા આવીને પિતાના ઉદાયી નામના મુખ્ય હાથી પર બેસી
શ્રી ભગવતી સૂત્ર : ૫