Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श. ७ उ. ९०२ महाशिलाकण्टकसंग्राम निरूपणम् ६९५ प्रत्यर्पयत = निवेदयत 'तर णं ते कोटुंबियपुरिसा कोणिएणं रना एवं बुत्ता समाणा हट्ट तुट्ठ जाव अंजलि कट्टु 'एवं सामी, तहत्ति' आणाए विणणं वयणं पडिसृणंति' ततः खलु ते कौटुम्बिकपुरुषाः कुणिकेन राज्ञा एवमुक्तप्रकारेण उक्ताः = आज्ञप्ताः सन्तः हृष्ट-तुष्टाः हर्ष - तोषयुक्ताः यावत् - प्रसन्न - चेतसः अञ्जलिं कृत्वा 'एवं स्वामिन् ! तथेति' आज्ञया विनयेन वचनं प्रतिशृण्वन्ति, 'पडिसृणित्ता खिप्पामेव छेयायरियोत्रएसमकपणा -वि-कप्पेहि सुनिउणेहिं प्रतिश्रुत्य क्षिप्रमेत्र छेकाचार्योपदेशमतिविकल्पैः, छेको=विदग्धः निपुण इत्यर्थः, य: आचार्य: शिल्पोपदेशदाता, तस्योपदेशात् या मतिकल्पना:विकल्पास्तैः सुनिपुणैः ' एवं जहा उनवाइए जान भीमं संगामियं अउज्झं उदा स्थिराय पडकपेति' एवं यथा - औपपातिके सूत्रे यावत् कथनानुसारं खबर दो। 'तरणं ते कोडुंबियपुरिसा कोणिएणं रना एवं वृत्ता समाणा हट्ट जाव अंजलि कट्टु एवं सामी तहत्ति आणाए विणएणं aणं पडिसुणति' ऐसा कूणिक राजा का वचन सुनकर उन कौटुम्बिक पुरुषोंने हर्ष और तोष से युक्त यावत् प्रसन्नचित्त होते हुए दोनों हाथों को जोड़कर 'हे स्वामिन आपकी आज्ञा प्रमाण है' ऐसा कहा - और कह कर आज्ञा के अनुसार विनय के साथ उनके बचनों को सुना 'पडिणित्ता खिप्पामेव छेयायरियोवएसमहकप्पणा-वि- कप्पेहिं सुनहिं एवं जहा उववाहए जाव भीमं संगामियं अउज्झ उदाई हत्थिरायं पडिकप्पे ति' सुनकर निपुण शिल्पोपदेशदाता आचार्य के उपदेश से जन्य मति की कल्पना के अनुसार उन्होंने विचार२ कर बहुत ही अच्छी तरह से जैसा कि औपपातिक सूत्र में कहा गया कोड बियपुरिसा कोणिएणं रण्णा एणं वुत्ता समाणा tags जाव अंजलिं कट्टु एवं सामी तहत्ति आणाए विणणं वयणं पडिसुणंति' कि राजनां એવાં વચને સાંભળીને તે કૌટુંબિક પુરુષને અતિશય હષ અને સાષ થયા. તેમનાં મનમયૂર હથી નાચી ઊઠયાં. તેમણે બન્ને હાથ જોડીને અતિશય વિનયપૂર્ણાંક આ પ્રમાણે કહ્યું – ‘હે રાજન ! આપની આજ્ઞા પ્રમાણે જ કરશું”, અને એ પ્રમાણે કહીને આજ્ઞાઅનુસાર વિનયપૂર્વક તેમનાં વચનાને સાંભળ્યા. पडिणित्ता खिप्पामेव छेयायरियोवएसमइकप्पणा-वि- कप्पेहि सुनिउणेहिं एवं जहा उबचाइए जात्र भीमं संगामियं अउज्झ उदाई हत्थिराय पडिकप्पेति' शन्ननां वयनाने સાંભળીને નિપુણ શિપેાપદેશદાતા આચાર્યના ઉપદેશજન્ય બુદ્ધિની કલ્પના પ્રમાણે વિચાર કરી કરીને તેમણે ઉદાયી હસ્તિરાજને સુસજ્જિત કર્યાં. તેનું વન ઔપપાતિક
6
શ્રી ભગવતી સૂત્ર : પ