Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
"
प्रमेयचन्द्रिका टीका श. ७ उ. ९ सू.२ महाशिलाकण्टकसंग्राम निरूपणम् ६९३ वर्तमाने प्रवर्तमाने केऽजयन् = जयं लब्धवन्तः के च पराजयन्त = पराजय लब्धवन्तः ? भगवानाह - 'गोयमा ! वज्जी विदेहपुत्ते जइत्था' हे गौतम ! वज्री = शक्रः विदेहपुत्रः = कूणिकच जितवन्तौ जयं लब्धवन्तौ 'नव मलई, नव लेच्छई कासी - कोसलगा अट्ठारस वि गणरायाणो पराजइत्था' नव मल्लकिनः मल्ल किनामानों नव राजानः नव लेच्छकिनः लेच्छ किनामानों नव राजान श्व काशीकोशलकाः, काशी वाराणसी तद्वासिन आधा नव मल्लकिनः, कोशला अयोध्या वासिनः अपरे नव लेच्छकिनो भूपा मिलित्वा एते अष्टादश अपि गणराजाः समुपस्थिते कार्ये ये गणं कुर्वन्ति ते गणराजाः पराजित वन्तः=पराजय ं लब्धवन्तः । चमरेण महाशिलाकण्टके संग्रामे चिकुर्विते कि हे भदन्त ! जब महाशिलाकंटकसंग्राम हो रहा था तब उसमें कौन? तो परास्त हुए और कौन? जीते ? इसके उत्तरमें प्रभु गौतम से कहते हैं 'गोयमा' हे गौतम । वज्जी विदेहपुत्ते जइस्था' वज्री इन्द्र और विदेहपुत्र कणिक इन दोनोंने जय प्राप्त की, तथा 'नवमलई नवलेच्छई कासी कोसलगा अट्ठारस वि गणरायाणो पराजइत्था' काशी देशके निवासी मल्लकी नामवाले नौ ९ राजा एवं कोशल अयोध्या निवासी लेच्छकी नामवाले नौ ९ राजा ये सब अठारह गणराजा हार गये - कार्य के उपस्थित होने पर जो सब मिलकर उसका विचार करते हैं वे गणराज कहलाते हैं । चमरके द्वारा महाशिलाकण्टक संग्राम जब विकुर्वित हुआ तब कूणिक राजा ने क्या कियाके पराजइत्था ?' हे अहन्त ! ने महाशिलाई संग्राम यास्यो, तेमां होना होन વિજય થયા અને કાના કાના પરાજય થયા ?
तेन। उत्तर भाषता महावीर अलु उडेछे - ( गोयमा ! ) हे गौतम! 'वज्जी विदेह ते जत्था,' कभी (इन्द्र) भने विहेडुपुत्र (शि) से मन्नेन। विन्य थयो, 'नवमल्ल, नवलेच्छई कासी - कोसलगा अट्ठारस वि गणरायाणो पराजइत्था ' કાશીદેશ નિવાસી મહલ જાતિના નવ ગણુરાજાએ અને કૈાશલ (અપેાધ્યા) નિવાસી લિચ્છવા જાતિના નવ ગણરાજાએ, એમ બધાં મળીને ૧૮ ગણરાજાઓને પરાજય થયો. (તે સમયે ભારતમાં ગણરાજ્ગ્યા હતાં. ખાસ પ્રસંગે લેાકેા ભેગા મળીને નિય લેતા. લેાકેાના પ્રતિનિધિએ ચૂંટી કાઢવામાં આવતા, નાયક આદિની પણ ચૂંટણી થતી. તે નાયકાને અહીં ગણુરાજાએ કહેવામાં આવ્યા છે.) ચમરેન્દ્ર દ્વારા જ્યારે મહાશિલાકટક સંગ્રામની વિણા કરવામાં આવી ત્યારે કૂણિકે શું કહ્યું, તે હવે સૂત્રકાર પ્રકટ
શ્રી ભગવતી સૂત્ર : પ