Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६८७
प्रमेयचन्द्रिका टीका श. ७ उ. ९ सू.२ महाशिलाकण्टकसंग्राम निरूपणम् जिताङ्गः मङ्गलजयशब्दकृतालोकः एवं यथा औपपातिके यावत् - उपागत्य उदायि हस्तिराजम् दुरूढः । ततः खलु स कूणिको राजा हारात्रस्तृतसुकृतरतिदवक्षाः यथा औपपातिके यावत् श्वेतवरचामरैः उद्धयमानैः उद्धयमानैः हय- गज-रथ-प्रवरयोधकलितया चतुरङ्गिण्या सेनया सार्धं संपरिवृतः, महाभट डगरवृन्दपरिक्षिप्तो यत्रैव महाशिलाकण्टकः संग्रामस्तत्रैव उपागच्छति, उपागत्य महाशिलाकण्टकं संग्रामम् उपयातः पुरतश्च स शक्रो देवेन्द्रो देवराजः एकं महान्तम् अभेद्यकवचं वज्रप्रतिरूपकं विकुर्वित्वा खलु तिष्ठति ।
से युक्त छत्र तना हुआ था, दोनों और उनकी चार चामर ढोरे जा रहे थे | ऐसे ये कूणिक राजा कि जिनके दर्शन से मंगल तथा जयशब्द हरएकके मुख से निकल रहा था औपपातिक सूत्रमें कहे गये अनुसार यावत् जहां वह उदायी नामका प्रधान हाथी था वहां पर आये वहां आकर फिर वे उस पर सवार हो गये । (तए णं से कूणिए राया हारोत्थ य सुकयरइयवच्छे, जहा उववाइय जाव सेयवरचामराहिं उद्धवमाणीहिं, उद्भवमाणीहि, हय-गय-रह पवर जोहकलियाए चाउरंगिणीए सेणाए, सद्धि संपरिघुडे, महया भडचडगर बिंदपरिक्खिते जेणेव महासिलाकंदए संगामे, तेणेव उवागच्छह, उवागच्छित्ता महासिलाकंटयं संगामं ओयाए, पुरओ य से सक्के देविंदे देवराया एवं महं अभेजकar aहरपडिरूवगं विडम्बित्ताणं चिट्ठइ) इसके बाद,
કારટ પુષ્પાની માળાઓથી યુકત છત્ર શાલી રહ્યું હતું તથા તેમને અન્ને પડખે ચાર ચમરા ઢોળાતાં હતાં–તે ચામરો વડે પવન નખાઇ રહ્યો હતા, આવા તે કૂણિક રાજાના દન થતાં જ ચારે દિશામાંથી લેકે જયનાદ કરતા હતા અને માંગલિક શોનું ઉચ્ચારણ કરતા હતા. આ વિષયનું વર્ણન ઔપપાતિક સૂત્રાનુસાર સમજવું. એવા તે કૂણિક રાજા પેાતાના હસ્તિરાજ ઉદાયી પાસે આવ્યા અને તેના ઉપર સવાર થઇ ગયા. ( तरणं से कूणिए राया हारोत्थय सुकयरइयवच्छे, जहा उववाइय जाव सेयबरचामराहिं उद्धवमाणीहिं, उद्भवमाणीहिं, हयगय रह- पवर जोहकलियाए चाउर गिणीए सेणाए, सद्धिं संपरिवुडे, महया - भड-चर- गर विंद परिक्खिते जेणेव महासिलाकटए संगामे, तेणेत्र उवागच्छर, उवागच्छित्ता महासिलाकंद संगाम ओयाए, पुरओयसे सके देविंदे देवराया एगं मह अभेज्जकवयं वइरपडिरूवगं विउन्वित्ताणं चिट्ठा) त्यारमाह, डारथी युत होवाने
શ્રી ભગવતી સૂત્ર : પ
-