Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६६८
भगवतीसगे छाया-असंवृतः खलु भदन्त ! अनगारः बाह्यान् पुद्गलान् अपर्यादाय प्रभुः एकवर्णम् एकरूपं विकुक्तुिम् ? नायमर्थः समर्थः, असंवृतः खलु भदन्त ! अनगारः बाह्यान् पुद्गलान पर्यादाय प्रभुः एकवर्णम् एकरूपं विकुर्वितुम् ? हन्त, प्रभुः। स भदन्त ! किम् इहगतान् पुद्गलान् पर्यादाय विकुर्वति, तत्रगतान् ,
प्रमत्तसाधुवक्तव्यता
'असंखुडेणं भंते ! अणगारे' इत्यादि । सूत्रार्थ-(असंखुडेणं भंते ! अणगारे बाहिरए पोग्गले अपरियाइत्ता पभू एगवन्नं एगरूव विउवित्तए) हे भदन्त ! अस वृत अनगार प्रमत्त साधु बाहर के पुद्गलोंको ग्रहण किये विना एकवर्णवाले रूपकी विकुर्वणा कर सकता है क्या ? (णो इणटे समठे) हे गौतम ! यह अर्थ समर्थ नहीं है । (असंखुडे णं भंते ? अणगारे बाहिरए पोग्गले परियाइत्ता पभू एगवण्ण एगरूवं जाव) हे भदन्त ! असं वृत अनगार बाहर के पुद्गलोंको ग्रहण करके एकवर्णवाले एकरूपकी विकुर्वणा कर सकता है क्या ? (हंतापभू) हां गौतम ! ऐसा वह कर सकता है । ( से भंते ! किं इहगए पोग्गले परियाहत्ता विउव्वइ, तत्थगए पोग्गले परियाहत्ता विउठवह अण्णत्थगए
प्रमत्त साधुनी तव्यता'असंवुडे गं भंते ! अणगारे' त्या
सूत्रा- 'असंवुडे णं भंते ! अणगारे बाहिरए पोग्गले अपरियाइत्ता पभू एगवन्नं एगरूवं विउचित्तए ?) 3 महन्त! मस वृत मा२ (प्रमत्त साधु) બહારના પુદ્ગલેને ઝડણ કર્યા વિના શું એક વર્ણવાળા એક રૂપની વિદુર્વણુ કરી श छ ? (णो इणटे समझे) हे गौतम ! मे समकी 23तु नथी. (असंवुडे णं भंते ! अणगारे बाहिरए पोग्गले परियाइत्ता पभू एगवण्णं एगरूव जाव) હે ભદન્ત! અસંવૃત અણગાર શું બહારના પુદ્ગલેને ગ્રહણ કરીને એક વર્ણવાળા से ३५नी विनु ! ४२॥ छ ५३।(हंता, पभू) डे, गौतम! माय पहासाने अणु परीने ते मे ४री श छे. (से भंते ! किं इहगए पोग्गले परियाइत्ता विउबइ, तत्थगए पोग्गले परियाइत्ता विउन्बइ, अण्णत्थगए पोग्गले परियाइत्ता विउव्वइ ?) 3 -त! ते असक्त म॥२ शु मनुष्यतामा રહેલા પુદગલેને ગ્રહણ કરીને વિક્ર્વાણ કરે છે? કે ત્યાં રહેલા (વિકુર્વણું કરીને જ્યાં જવાનું હિય તે ક્ષેત્રના) પુગેલને ગ્રહણ કરી વિમુર્વણ કરે છે? કે તે બને સ્થાને સિવાયના કોઈ
શ્રી ભગવતી સૂત્ર : ૫