Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श. ७ उ. ९ सू. १ प्रमत्तसाधुनिरूपणम् ६७१ सन् चौक्रय लब्धिमान् खलु अनगारः साधुः बाद्यान् आत्मपदेशेभ्यो बहिर्देशस्थितान पुद्गलान् अपर्यादाय अगृहीत्वा एकवर्णम् एकरूपम् विकुर्वितुं विकुर्वणया निष्पादयितुं प्रभुः समर्थों भवति किम् ? भगवानाह-णो इणद्वे समट्टे' हे गौतम ! नायमर्थः समर्थः, वैक्रियलब्धिमान् प्रमत्तोऽनगारः बाह्यान् पुद्गलान् अपर्यादाय एकवर्णम् एकरूपम् विकुर्वितुं न समर्थः, इति भावः । गौतमः पृच्छति-'असंवुडे णं भंते ! अणगारे बाहिरए पोग्गले परियाइत्ता पभू एगवणं एगरूवं विउवित्तए ?' हे भदन्त ! असंवृतः प्रमत्तः खलु वैक्रियलब्धिमान अनगारः बाह्यान् आत्मपदेशेभ्यो बहिः स्थितान पुद्गलान् है कि असंवुडेणं भंते ! अणगारे' हे भदन्त ? जो अनगार असंवृत होता है प्रमत्त होता हुआ वैक्रियलब्धिवाला होता है, वह बाह्य आत्मप्रदेशोंसे बहिर्देशमें स्थित हुए पुद्गलोंको नहीं ग्रहण करके क्या एक वर्णवाले एकरूपकी विकुर्वणा द्वारा निष्पत्ति कर सकनेके लिये समर्थ है ? इसके उत्तर में प्रभु उनसे कहते हैं 'णो इणद्वे सम?' हे गौतम ! यह अर्थ योग्य नहीं है अर्थात् वैक्रियलब्धिवाला प्रमत्त अनगार बाह्य पुद्गलोंको ग्रहण किये विना एकवर्णवाले एकरूपकी विकुर्वणा करनेके लिये समर्थ नहीं है । अब गौतमस्वामी प्रभुसे ऐसा पूछते हैं कि असंवुडे णं भंते ! अणगारे बाहिरए पोग्गले परियाइत्ता पभू एगवणं एगरूवं जाव' वैक्रियलब्धिवाला प्रमत्त अनगार आत्मप्रदेशोंसे बाहर स्थित पुद्गलोंको ग्रहण करके एक वर्ण४थन ४२ - गौतम स्वामी महावीर प्रभुने सेवा प्रश्न पूछे छे -असंवडे गं भंते ! अणगारे त्याह- मन्त! मगा२ मत डाय छ-प्रमत्त डाय छे, अने વૈકિય લબ્ધિવાળ હોય છે, તે શું બાહ્ય (આમ પ્રદેશની બહારના ક્ષેત્રમાં રહેલાં) પુદગલોને ગ્રહણ કર્યા વિના એક વર્ણવાળા એક રૂપની વિક્ર્વણું કરી શકવાને સમર્થ હોય છે ખરો ?
महापा२ प्रभु वाम माता ४ छ- 'जो इणद्वे समद्रे' गौतम ! એવું સંભવી શકતું નથી. એટલે કે વિક્રિય લબ્ધિવાળો પ્રમત્ત અણગાર બાહ્ય પુલને ગ્રહણ કર્યા વિના એક વર્ણવાળા એક રૂ૫ની વિક્ર્વણા કરી શકવાને સમર્થ હોતે નથી.
गौतम स्वाभीनी भीन्ने प्रश्न- 'असं वुडेणं भंते ! अगगारे बाहिरए पोग्गले परियाइत्ता पभू एगवणं एगरूवं जाव' महन्त! वैठिय साल्विाणो अभत्त અણગાર આત્મપ્રદેશની બહારના પુદગલેને ગ્રહણ કરીને એક વર્ણવાળા એક રૂપની,
શ્રી ભગવતી સૂત્ર : ૫