Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिकाटीका श. ७ उ. ७ . ५ संज्ञिजीववेदनास्वरूपनिरूपणम् ६३५ समनस्कत्वेन रूपदर्शनशक्तिसम्पन्नोऽपि नो प्रभुः नैव समर्थः देवलोकं गन्तुम्, तस्य देवलोकगतसुखप्राप्त्यर्थित्वे सत्यपि तद्गमनशक्तिवैकल्यात्, तथा 'जेणं नो पभू देवलोगगयाई रुवाई पासित्तए' यः खलु रूपदर्शनशक्तिसम्पन्नोऽपि देवलोकगमनशक्तिवैकल्यात् नो प्रभुः नैव समर्थः देवलोकगतानि रूपाणि द्रष्टुम् 'एस णं गोयमा ! पभूवि पकामनिकरणं वेयणं वेएई' हे गौतम ! एष खलु स संज्ञी समनस्कतया ज्ञानेच्छाशक्तिसम्पन्नत्वेन प्रभुरपि रूपदर्शनसमर्थोऽपि गमनशक्तिवैकल्यप्रयुक्तप्राप्तिसामर्थ्याभावात् उत्कटरागात् प्रकामनिकरणं तीवाभिलाषपूर्वकं वेदनां वेदयति । एवं च एतत्सूत्रद्वयसन्दर्भस्याऽयमाशयःहोनेसे रूपदर्शनकी शक्तिसे सम्पन्न होने पर भी देवलोक में जाने के लिये समर्थ नहीं होता है, अर्थात् देवलोकगत सुखोंको भोगनेकी अभिलाषावाला होने पर भी वहां पर गमन करनेकी शक्तिके अभाव से जो देवलोक में नहीं जा सकता है तथा 'जे णं नो पभू देवलोगगयाइ रुवाइ पात्तिए' जो रूपदर्शनकी शक्ति से संपन्न होने पर भी देवलोकगमनकी शक्तिके अभाव के कारण देवलोक गतरूपोंको देखने के लिये समर्थ नहीं होता है 'एस णं गोयमा ! पभू वि पकामनि करणं वेयणं वेएइ' हे गौतम ! ऐसा वह संज्ञी जीव समनस्क होने से ज्ञानशक्ति ओर इच्छा शक्ति से सम्पन्न होनेसे रूपदर्शन करने में समर्थ है, तब भी गमनशक्तिके अभाव प्रयुक्त प्राप्तिके सामर्थ्य के अभावसे वह उत्कटरागको लेकर प्रकामनिकरण तीव्र अभिलाषापूर्व क वेदनाका वेदन करता है । इन सूत्रोंका आशय इस प्रकार से है
સમનસ્ક હોવાથી રૂપદશનની શકિતથી યુકત હોવા છતાં પણુ દેવલે કમાં જવાને સમર્થ નથી, એટલે કે દેવલેકના સુખાને ભાગવવાની અભિલાષાવાળા હેાવા છતાં પણુ त्यांना शम्वानी शक्ति न होवाने असो त्यांना शस्तो नयी, तथा 'जे णं नो पभू देवलगायाई रुवाई पासितए ' જે રૂપનની શકિતવાળે હેાવા છતાં દેવલાકમાં ગમન કરી શકવાની શક્તિને અભાવે દેવલેાકના પાર્થાને જોઇ શકવાને समर्थ' नथी, 'एस णं गोयमा ! पभू त्रिपकामनिकरणं वेयणं वेएई' એવા તે સંજ્ઞી જીવ, હે ગૌતમ! સમનસ્ક હાવાથી–જ્ઞાનશિકત અને ઇચ્છાશકિતવાળા હાવાથી રૂપદર્શન કરવાને સમર્થ છે, છતાં પણ ગમનશકિતને અભાવે તેના દ્વારા તે વસ્તુની પ્રાપ્તિ થઈ શકતી નથી. તે કારણે એવા જીવ ઉત્કટ રાગની અપેક્ષાએ પ્રકામનિકરણ (તીવ્ર અભિલાષા) પૂર્ણાંક વેદનાનું વેદન કરે છે. આ સૂત્રાને આશય આ પ્રમાણે
શ્રી ભગવતી સૂત્ર : પ
---