Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श.७ उ.८ सू.१ छद्मस्थमनुष्यादिनिरूपणम् ६४३ ऽभूत्, भवति भविष्यति च इति वक्तव्यम् । गौतमः पृच्छति-हे भदन्त ! अतीतानन्तशाश्वतकाले कि केवली मनुष्यः सिद्धः, बुद्धः, मुक्तः, परिनिर्वातः सर्वदुःखानामन्तकरोऽभूत् ? भगवानाह-'हे गौतम ! हन्त, सत्यम् अतीतानन्तशाश्वतकाले केवली मनुष्यः सिद्धः, बुद्धः, मुक्तः, परिनिर्वातः सर्वदुःखानामन्तकरोऽभूत, भवति, भविष्यति च । गौतमः पृच्छति-हे भदन्त ! अतीतानन्तशाश्वतकाले, वर्तमानकाले, भविष्यत्काले च यावन्तः सिद्धाः, बुद्धाः, मुक्ताः, परिनिर्वाताः सर्वदुःखानामन्तकराश्च भूताः, भवन्ति, भविष्यन्ति च, ते सर्वे मनुष्य की तरह से-आधोऽवधिक मनुष्य एवं परमाधोवधिक मनुष्य भी उत्पन्नज्ञान दर्शन धारण करनेवाला अहंत जिन केवली होकर ही सिद्ध, बुद्ध और मुक्त हुआ है. होता है आगे भी ऐसा होकर होगा ऐसा कहना चाहिये । अब गौतम प्रभु से ऐसा पूछते हैं कि हे भदन्त ! अतीत अनन्त शाश्वत कालमें क्या केवली मनुष्य सिद्ध बुद्ध, मुक्त, परिनिर्वात एवं समस्त दुःखों का अन्तकारक हुआ है, होता है और होगा ? उत्तरमें प्रभु कहते हैं-हां, गौतम ! अतीत अनन्त शाश्वत कालमें केवली मनुष्य सिद्ध, बुद्ध, मुक्त, परिनिर्वात एवं समस्त दुःखोंका अन्तकारक हुआ है. वर्तमान में होता है और भविष्यत काल में होगा । अब गौतम प्रभुसे ऐसा पूछते हैं कि हे भदन्त ! अतोव अनन्त शाश्वत काल में, वर्तमान काल में और भविष्यत कालमें जितने भी सिद्ध हुए हैं, बुद्ध हुए हैं, मुक्त हुए हैं, परिनिर्वात हुए हैं और समस्त दुःखोंके अन्तकारक (પરમાવધિજ્ઞાની) મનુષ્ય પણ ઉત્પન્ન જ્ઞાનદર્શન ધારણ કરનારા અહંત જિન કેવલી થઈને જ સિદ્ધ, બુદ્ધ અને મુક્ત થયા છે, થાય છે અને ભવિષ્યમાં પણ થશે, એમ સમજવું.
હવે ગૌતમ સ્વામી મહાવીર પ્રભુને એ પ્રશ્ન પૂછે છે કે- “હે ભદન્ત! અતીત (०यतीत येa) मनत व शुदी (Banal) मनुष्य सिद्ध, मुद्ध, મુકત, પરિનિર્વત અને સમસ્ત દુઃખોના અંતકર્તા થયા છે? વર્તમાન સમયે પણ શું એવું જ બને છે? ભવિષ્યમાં પણ શું એવું જ બનશે?
उत्तर- 8, गौतम! मे १ मन्यु छ, वर्तमानमा ५] मेgo भने छ, અને ભવિષ્યમાં પણ એવું જ બનશે.
ગૌતમ સ્વામીને પ્રશ્ન- હે ભદન્ત! અતીત, અનંત શાશ્વતકાળમાં, વર્તમાનકાળમાં અને ભવિષ્યકાળમાં જેટલા છ સિદ્ધ, બુદ્ધ, મુકત, પરિનિર્વત અને સમસ્ત દુઃખના અંતકર્તા થયા છે, થાય છે અને થવાના છે, તેઓ બધાં શું ઉત્પન્ન
શ્રી ભગવતી સૂત્ર : ૫