Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिकाटीका श.७३.६.१ नैरयिकाणां आयुर्वधादिस्वरूपनिरूपणम् ५२३ मानो जीवः स्यात् कदाचित् महावेदनो भवति, स्यात् कदाचित् अल्पवेदनो भवति, 'किन्तु 'अहे णं उबवन्ने भवइ तओ पच्छा एगंतसायं वेगणं वेएइ. आहच्च असायं' हे गौतम ! अथ खलु यदा तु स उपपन्नो भवति असुरकुमारतया उत्पन्नो जातस्तदा ततः पश्चात् एकान्तसाताम् भवप्रत्ययात् अत्यन्तसुखरूपां वेदनां वेदयति, आहत्य कदाचित् प्रहारायुपनिपातात् असातां दुःखरूपां वेदनां वेदयति । 'एवं जाव थणियकुमारेसु' एवम् असुरकुमारखदेव यावत्-नागकुमार, सुवर्णकुमार, विद्युत्कुमार, अग्निकुमार, द्वीपकुमार, उदधिकुमार. दिक्कुमार, वायुकुमार-स्तनितकुमारेषु अपि बोध्यम् । गौतमः पृच्छति-जीवे णं भंते ! जे भविए पुढविक्काइएसु उववज्जित्तए पुच्छा ?' हे भदन्त ! जीवः बन सकता है तथो ‘उववज्जमाणे सिय महावेयणे सिय अप्पवेयणे' वहाँ पर उत्पन्न होते ही वह कदाचित् महावेदना वाला और कदाचित् अल्पवेदना वाला बन सकता है, किन्तु 'अहेणं उववन्ने भवइ, तओ पच्छा एगंतसायं वेयणं वेएइ, आहच्च सायं' जब वह वहां पर असरकुमारकी पर्याय से उत्पन्न हो चुका है तब उसके बाद वह एकान्तरूपसे भवप्रत्ययिक अत्यन्त सातारूप वेदनाका ही अनुभव करता है। हां कदाचित् प्रहारादि उपनिपातसे वह असातारूप दुःखवेदना को भी भोगता है । 'एवं जाव थणियकुमारेसु' असुरकुमारोंकी तरह से ही यावत् नागकुमार, सुवर्णकुमार, विद्युत्कुमार, अग्निकुमार, द्वीपकुमार, उदधिकुमार, दिशाकुमार, पवनकुमार, स्तनितकुमार, इन सब भवनपतियों में भी जानना चाहिये । अब गौतमप्रभु से पूछते हैं कि 'जीवे णं भंते । जे भविए 'उववज्जमाणे सिय महावेयणे. सिय अप्पवेयणे, त्या पन्न यतi ध्या२४ तेमा मडावनाबाट मन छ भने ४यारे मावेनावाण मने छ, परंतु ' अहे उववन्ने भवइ, तो पच्छा एगंतसायं वेयणं वेएइ, आहच्च सायं । ત્યાં અસુરકુમારની પર્યાયે ઉસન થઈ ગયા પછી તે તેઓ એકાન્તતઃ ભવપ્રત્યયિક અત્યન્ત સાતારૂપ વેદનાનું જ વેદન કરે છે, પરંતુ ક્યારેક પ્રહાર આદિ ઉપનિપાતથી ते मसात३५ हुमना पण मागवे छे. 'एवं जाव थणियकुमारेसु' नामुमार, સુવર્ણકુમાર, વિઘુકુમાર, અગ્નિકુમાર, દ્વીપકુમાર, ઉદધિકુમાર, દિશાકુમાર, પવનકુમાર, અને સ્વનિતકુમાર, એ ભવનપતિ દેના વિષયમાં પણ અસુકુમારના જેવું જ કથન सभर.
गौतम स्वामी महावीर प्रभुने मे प्रश्न पूछे छे 3- जीवेणं भंते ! जे भविए पुढविक्काइएमु उववज्जित्तए पुच्छा' हे महन्त ! २ ०१ वीयिमा
શ્રી ભગવતી સૂત્ર : ૫