Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिकाटीका श.७३.६सू.१ नेयिकाणां आयुर्वधादिस्वरूपनिरूपणम् ५२१ नारकीयमहावेदनावान् भवति ? भगवानाह-' गोयमा ! इह गए सिय महावेयणे सिय अप्पवेयणे' हे गौतम ! नारकयोग्यो जीवः इहगतः स्यात् कदाचित महावेदनो भवेत् , स्यात् कदाचित् अल्पवेदनो भवेत् , एवम् 'उववज्जमाणे सिय महावेयणे सिय अप्पवेयणे' नारके उपपद्यमानः स्यात् कदाचित् महा. वेदनो भवेत्, स्यात् कदाचित् अल्पवेदनो भवेत, किन्तु 'अहे णं गोयमा ! उववन्ने भवई' अथ यदा खलु हे गौतम ! स उपपन्नो भवति तदा तु 'तओ पच्छा एगंतदुक्खं वेयणं वेएइ, आहच्च सायं' ततः पश्चात् एकान्तदुःखाम् एकान्तदुःखरूपामेव वेदनाम् असातवेदनीयकर्मानुभूतिम् वेदयति, आहत्य कदाचित् तीर्थङ्कराणां गर्भागमनरजन्मादिकल्याणेषु सातां = सुखरूपां उत्पन्न होकर बादमें महावेदनावाला होता है ? इसके उत्तरमें प्रभु उनसे कहते हैं कि- 'गोयमा' हे गौतम ! 'इहं गए सिय महावयणे सिय अप्पवेयणे' ऐसा जीव यहां पर रहता हुआ भी कदाचित् महावेदनावाला होसकता है और कदाचित् अल्पवेदनावाला हो सकता है । 'उववज्जमाणे सिय महावेयणे सिय अप्पवेयणे' तथा वहां नारकोंमें उत्पन्न होता हुआ भी वह कदाचित् महावेदनावाला होसकता है और कदाचित् अल्पवेदनावाला होसकता है। परन्तुहे गौतम ! जब वह वहाँ उत्पन्न होजाता है तब तो 'तओ पच्छा एंगतदुक्खं वेयणं वएइ' उसके बाद वह एकान्ततः दुःखका ही वेदन करता है 'आहच्च सायं' हा, जब तीर्थंकर प्रभुओंके गर्भागमन जन्म आदि कल्याणके समय होता है, उस समय सुखरूप वेदना का भी वह वेदन करता है । तात्पर्य कहनेका यह है कि जीव जब नारक
उत्तर- (गोयमा !) ७ गौतम ! " इहगए सिय महावेयणे सिय अप्पवेयणे એ જીવ આ પર્યાયમાં રહેલું હોય ત્યારે પણ કદાચિત મહાવેદનાવાળો હોઈ શકે છે भने हायित् २०६५वहनावाने। डा श छ, 'उववज्जमाणे सिय महावेयणे, सिय अप्पवेयणे। तया त्या नामi S५-न थतांनी साथे २४ हायित् भावनापाको અને કદાચિત અલ્પવેદનાવાળે હોઈ શકે છે. પરંતુ હે ગૌતમ ! ત્યાં ઉત્પન્ન થઈ ગયા पछी त 'तओ पच्छा एगंतदुक्खं वेयणं वेएइ' ते ॥ मर्नु । वहन ४२ छ, 'आहच्च सायं 'ड, न्यारे तीर्थ ४२ प्रभुयाना गरामन, सन्म આદિ માંગલિક પ્રસંગે હોય છે, ત્યારે તે સાતવેદનાનું (સુખરૂપ વેદનાનું) પણ વેદન કરે છે. આ કથનનું તાત્પર્ય એ છે કે જીવ જ્યારે નારકપર્યાયમાં ઉત્પન્ન થઈ જાય છે,
શ્રી ભગવતી સૂત્ર : ૫