Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
__ भगवती टीका-'छउमत्थे णं भंते ! मणूसे जे भरिए अण्णयरेसु देवलोएमु देवत्ताए उपवजित्तए' गौतमः पृच्छति-हे भदन्त ! छद्मस्थः खलु मनुष्यः यः अन्यतरेषु देवलोकेषु देवतया उपपत्तुं भव्यः योग्यो वर्तते। 'से गूणं भंते ! से खीणभोगी नो पभू उठाणेणं, कम्मेणं, बलेणं, वीरिएणं, पुरिसकारपरक्कमेणं, विउलाई भोगभोगाई भुंजमाणे विहरित्तए?' अथ हे भदंत ! नूनं निश्चितं स मनुष्यः क्षीणभोगी भोगाः सन्ति यस्य तद् भोगि शरीरम् तत् क्षीणं तपोरोगादिभिर्यस्य स क्षीणभोगी क्षीणशरीरः दुर्बलः स छद्मस्थः पुरुषः किम् उत्थानेन-ऊर्वीभवनरूपचेष्टाविशेषेण, कर्मणा भ्रमणादिक्रियया, बलेन= शरीरसामथ्र्येन, वीर्येण आत्मबलेन, पुरुषकारेण स्वाभिमानविशेषेण, पराक्रमेण
साधितस्वपयोजनरूपपुरुषकारेण विपुलान्=प्रचुरान् भोगभोगान् मनोज्ञशब्दा___टीकार्थ-जीवका अधिकार होनेसे यहां पर सूत्रकारने छद्मस्थादि मनुष्योंके विषयकी वक्तव्यताका प्रतिपादन किया है इसमें गौतम ने प्रभुसे ऐसा पूछा है 'छउमत्थेणं भंते ! मणूसे जे भविए अण्णयरेसु देवलोएसु देवत्ताए उववजित्तए' हे भदन्त ! जो छद्मस्थ मनुष्य किसी एकदेवलोकमें देवकी पर्यायसे उत्पन्न होनेके योग्य होता है 'से गृणं भंते ! से खीणभोगी नो पभू उट्ठाणेणं, कम्मेणं बलेणं, वीरिएणं पुरिसकारपरक्कमेणं विउलाई भोगभोगाइं भुजमाणे विहरित्तए' ऐसा वह मनुष्य यह निश्चित है कि तप या रोगादि से दुर्बल शरीरवाला होनेपर उत्थानद्वारा ऊर्वीभवनरूप चेष्टा द्वारा खडे होनेद्वारा, कर्मद्वारा भ्रमणादि क्रियाद्वारा, बलद्वारा शरीरसामर्थ्यद्वारा, वीर्यद्वारा आत्मबलद्वारा, पुरुषकारद्वारा स्वाभिमान विशेषद्वारा, पराक्रमद्वारा साधित स्वप्रयोजनरूप पुरुषकार द्वारा प्रचुर भोग्यभोगोंको
ટીકાર્થ- જીવનું નિરૂપણ ચાલી રહ્યું છે. તેથી સૂત્રકારે આ સૂત્રમાં છવસ્થ આદિ મનુષ્યનાં વિષયુમાં વકતવ્યતાનું પ્રતિપાદન કર્યું છે ગૌતમ સ્વામી મહાવીર પ્રભુને એ प्रश्न पूछे छे ? ' छउमत्थे णं भंते मणसे जे भविए अण्णय रेसु देवलोएस देवत्ताए उववज्जित्तए " महन्त ! रे छ५२५ मनुष्य हे पाणु मे वरमा हेवनी पाये S५-1 थाने या34 छ. “ से णूणं भंते ! से खीणभोगी नो पभू उठाणेणं, कम्मेणं, बलेणं, वोरिएणं, पुरिसक्कारपरक्कमेणं, विउलाई भोग भोगाई मुंजमाणे विहरित्तए ?' ते १५ अथवा शाहिया दु सरीरवाजा બનવાથી ઉથાન દ્વારા (ઊભા થવાની ક્રિયા વડે ) કર્મ દ્વારા ( ભ્રમણ આદિ ક્રિયા વડે ) બળદ્વારા ( શરીર સામર્થ વડે ) વીર્યદ્વારા ( આત્મબળ વડે ) પુરુષકારદ્વારા
શ્રી ભગવતી સૂત્ર : ૫