Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श.७ उ.७ सू.३ छद्मस्थादिनिरूपणम् ६१९ मणूसे जे भविए अण्णयरेसु देवलोएसु!' हे भदन्त ! आधोऽवधिक: नियतक्षेत्रविषयकावधिज्ञानी खलु मनुष्यः यः अन्यतरेषु-एकतमेषु देवलोकेषु देवतया उत्पत्तुं भव्यो योग्यो वर्तते, स खलु क्षीणभोगी मनुष्यः पुरुपकार-पराक्रमादिभिः विपुलभोगभोगान् भोक्तुं नो प्रभुः न समर्थः इति प्रश्नाशयः, भगवान् उत्तरयति-'एवं चेव, जहा छउमत्थे जाव-महापजवसाणे भवइ' हे गौतम ! एवं चैव-पूर्वोक्तवदेव, यथा छद्मस्थः, छद्मस्थपुरुषविषये यावत् भोगी पुरुषः भोगं परित्यजन् महापर्यवसानो भवति, इत्युक्तम् तथैव आधोऽवधिको मनुष्योऽपि यावत्-महापर्यवसानो भवति । गौतमः पृच्छति-'परमाहोहिए णं होती है और कैवल्यरूप फलकी प्राप्ति भी उसीको होती है। गौतमस्वामी प्रभुसे पूछते हैं 'आहोहिएणे भंते ! मणसे भविए अण्णय. रेसु देवलोएसु' हे भदन्त ! जिसका अवधिज्ञान नियतक्षेत्रको विषय करनेवाला होता है ऐसा आधोऽवधिक ज्ञानी मनुष्य जो किसी एक देवलोकमें उत्पन्न होनेके योग्य हो, वह क्षीणभोगी होता हुआ पुरुष पराक्रम आदि द्वारा विपुलभोग भोगोंकों भोगने के लिये समर्थ है क्या ? उत्तरमें प्रभु कहते हैं 'एवं चेव जहा छउमत्थे जाव महापज्जवसाणे भवई' हे गौतम ! ऐसा ही है जैसे कि छद्मस्थ मनुष्य पास विषयोंके इच्छापूर्वक परित्यागसे महापयवसानवाला होता है, उसी प्रकारसे आधोऽवधिक मनुष्य भी यावत् महापर्यवसानवाला होता है । अब गौतम प्रभुसे ऐसा पूछते हैं 'परमाहोहिए णं भंते !
वे गौतम २वाभी मे प्रश्न पछे छे ? ' आहोहिएणं भंते ! मणसे जे भविए अण्णयरेसु देवलोएमु । लन्त ! मेनुं सवधिज्ञान नियत क्षेत्रने । વિષય કરનારૂ હોય છે એવો આધવપિંકજ્ઞાની મનુષ્ય કે જે કઈ એક દેવલોકમાં દેવની પર્યાએ ઉત્પન્ન થવાને ગ્ય હોય છે તે શું ક્ષીણ ભેગી ( નિર્બળ શરીરવાળા ) થવા છતાં પુરુષ પરાક્રમ આદિ દ્વારા વિપુલ ભેગ ભેગવવાને સમર્થ હોય છે ખરો ? उत्त२-' एवं चेव जहा छउमत्थे जाव महापज्जवसाणे भवइ । गौतम ! એવું બની શકે છે જેવી રીતે છદ્મસ્થ મનુષ્ય પ્રાપ્ત વિષયેનો ઇછા પૂર્વક પરિત્યાગ કરીને મહાનિર્જરાવાળે અને મહાપર્યવસાન વળે બને છે, એવી જ રીતે આધવધિક મનુષ્ય પણ પ્રાપ્ત વિષયને ઈચ્છા પૂર્વક ત્યાગ કરીને મહાનિર્જરાવાળે અને મહાપર્યવસરવાળે બને છે.
गौतम २वाभीन। न 'परमाहोहिए णं भंते ! मणुस्से जे भविए तेणेव
શ્રી ભગવતી સૂત્ર : ૫