Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श.७ उ. ७ सू०४ असंज्ञिजीवादिनिरूपणम् ६२५ ___ टीका-'जे इमे भंते ! असन्निणो पाणा, तंजहा पुढविकाइया जाव वणस्सइकाइया' गौतमः पृच्छति-हे भदन्त ! ये इमे असंज्ञिनः प्राणा:पाणिनः सन्ति, तानेवाह-तद्यथा-पृथिवीकायिकाः, यावदित्यनेन अप्कायिकाः, तेजस्कायिकाः, वायुकायिकाः, वनस्पतिकायिकाः 'छट्ठा य एगइया तसा' पष्ठाश्च एके केचन असाः संमूच्छिमाः सजीवाः 'एए गं अंधा, मूढा, तमंपविट्ठा, तमपडल-मोहजाल - पडिच्छन्ना, अकामनिकरणं वेयणं वेएंतीति वत्तव्वं सिया ?' एते खलु पञ्च स्थावराः संमूछिमत्रसाश्च अन्धा:=अज्ञानाः, मूढाः-मूर्खाः तत्त्वश्रद्धारहिताः, एते कीदृशाः ? इत्याह-तमः पविष्टा इव तमःप्रविष्टाः अन्धकारप्रविष्टा इव तमःपटलमोहजालप्रतिच्छन्ना:-तमःपटलमिव तम पटलं-ज्ञानावरणं, मोहो मोहनीयं, तदेव जालं मोहजालं, ताभ्यां प्रतिच्छन्नाः आवृताः, आच्छादिता इत्यर्थः, अकामनिकरणम्-अकामो वेदनाऽनुभवेऽनिच्छा अमनस्कत्वात् स एव निकरणंकारणं यत्र तत् अकामनिकरणम्-अज्ञानप्रत्ययम् अनिच्छापूर्वकं यथा स्यात् तथा वेदनां मुखदुःवरूपां, वेदनं वा संवेदनम् वेदयन्ति अनुभवन्ति इति
आदिकी वक्तव्यता कही है-इसमें गौतमने प्रभुसे ऐसा पूछा है कि 'जे इमे भंते असन्निणो पाणा तंजहा पुढविकाइया जाव वणस्सइकाइया' हे भदन्त ! जो ये असंज्ञी मन विना के प्राणी हैं जैसे एकेन्द्रिय पृथिवीकायिकसे लगाकर चौइन्द्रिय जीव तक । क्योंकि ये समस्त प्राणी असंज्ञी ही होते हैं । 'छट्ठाय एगइया तसा' अब रहे पंचेन्द्रिय जीव, सो जो गर्भज हैं वे तो संज्ञी ही हैं, तथा जो संमूच्छिम जन्मसे उत्पन्न हैं वे अब असंज्ञी ही हैं इस तरह एकेन्द्रिये से लेकर संमूच्छिम पंचेन्द्रिय प्राणी तक जितने भी प्राणी हैं सो 'एएणं' ये सब के सब पाणी अंधा, मूढा, तमं पविठ्ठा, तमपडलमोहजालपडिच्छन्ना अकामनिकरणं वेयणं वेएतीति वत्सव्वंसिया' अन्ध વકતવ્યતાનું કથન કર્યું છે ગૌતમ સ્વામી અસંજ્ઞી જી વિષે મહાવીર પ્રભુને એ प्रश्न पूछे छे । 'जे इमे भंते ! असनिको पाणा तजहा पुढविकाइया जाव वणस्सइकाइया' HErd ! पृथ्वी48, मयि , यि, वायु48, वनस्यातीय, 'छद्रा य एगइया तसा ' मने ७४ स भूमि -मवार स છે એટલે કે દીન્દ્રિયથી લઈને ચન્દ્રિય પયંતન જી તથા સંમૂચિ૭ જન્મથી उत्पन्न थयेai पयन्द्रिय असशी , मा मया मसजी ! ' एए णं अंधा, मूढा, तमंपविट्ठा, तमपडलमोहजालपडिच्छन्ना अकामनिकरणं वेयणं
શ્રી ભગવતી સૂત્ર : ૫