Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५३६
भगवतीसत्रे
वनस्पतिषु देवानामुत्पत्तिमपेक्ष्येदमुक्तम् । अथ गौतमः अकर्क शवेदनीय कर्मविषयमधिकृत्य पृच्छति - 'अस्थि णं भंते ! जीवाणं अककसवेयणिज्जा कम्मा कज्जंति' हे भदन्त ! अस्ति संभवति खलु जीवानाम् अकर्कश वेदनीयानि अकर्कशेन सुखेन यानि वेदितुं योग्यानि तानि अककर्श वेदनीयानि कर्माणि क्रियन्ते भवन्ति ? भगवानाह - 'हंता, अस्थि, हन्त, सत्यम् जीवानास् अकर्कशवेदनीयानि कर्माणि क्रियन्ते भवन्ति, यथा भरतादीनां संजातानि । गौतमस्तत्र कारणं पृच्छति - 'कहंणं भंते ! जीवाणं अकक्कसवे यणिज्जा कम्मा कज्जति' हे भदन्त ! कथं खलु जीवानाम् अकर्कशवेदनीयानि कर्माणि
कहा गया है सो उसका कारण यह है कि पृथिवीकाय, अपूकाय और वनस्पतिकायमें देवोंकी उत्पत्ति हो जाती है सो इसी उत्पत्तिको अपेक्षित कर ऐसा कथन किया गया है। अब गौतमस्वामी अकर्कशवेदनीय कर्मके बंधके विषय में प्रभुसे पूछते हैं 'अस्थि णं भंते ! जीवाणं अकक्कसवेयणिज्जा कम्मा कज्जति' कि हे भदन्त ! जीवोके क्या अकर्कशवेदनीय कर्मोंका बंध होता है ? सुखपूर्वक जीन कर्मोंका वेदन जीवको होता है अर्थात् जिन कर्मोंका वेदन जीवको सुखकारक होता है वे कर्म अकर्कशवेदनीय कर्म हैं । इसके उत्तरमें प्रभुउनसे कहते हैं कि 'हंता अस्थि' हां गौतम ! जीवोंके भरत आदिकोंकी तरहसे अकर्कश सुखदायक सातावेदनीय आदि कर्मों का बंध होता है । 'कहं णं भंते ! जीवाणं अककसबेयणिज्जा कम्मा कज्ज'ति' પૃથ્વીકાય, અસૂકાય અને વનસ્પતિકાયમાં દેવાની ઉત્પત્તિ થઇ જાય છે, એ ઉત્પત્તિની અપેક્ષાએ જ ઉપયુકત કથન કરવામાં આવ્યું છે.
હવે ગૌતમ સ્વામી અકર્કશ વેદનીય કર્માંના ધના વિષયમાં મહાવીર પ્રભુને रमाप्रमाणे प्रश्न पूछे छे - " अस्थि णं भंते ! जीवाणं, अकक्कसवेयणिज्जा कम्मा कज्जति ? " हे महन्त ! वो शु श वेहनीय उनी अध उरे छे जरां ? જે કર્મોનું વેદન જીવાને સુખકારક થઇ પડે છે, એવાં કર્માંને “અકકશ વેદનીય કમેf”
उडे छे -
तेन। उत्तर मापता महावीर प्रभु हे छे है- 'हंता, अस्थि 'डा, गौतम ! જીવાને ભરત આદિની જેમ અકશ – સુખદાયક – સાતાવેદનીય આદિ ક્રમના અધ थाय से परे।.
गौतम स्वाभीनो प्रश्न- 'कहं णं भंते ! अकक्कसवेयणिज्जा कम्मा कज्ज' तिं?' હે ભદન્ત ! કયાં કયાં કારણેાને લીધે જીવા ક શ (સુખકારક) વેલ્નીય ઢમ બાંધે છે ? આ
શ્રી ભગવતી સૂત્ર : પ