Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिकाटीका श. ७उ. ६.५ भाविभरतक्षेत्रीय मनुष्यावस्थानिरूपणम् ५७७ बहुलं किन्तु मत्स्य कच्छभबहुलं भविष्यति । 'तर णं ते मणुया सूरुग्गमणमुहतसि य, सूरस्थमणमुहुत्तंसिय विलेहिंति' ततः खलु ते मनुष्याः, सूर्योद्गमनम्मुहूर्ते च=सूर्योदयसमकाले, सूर्यास्तमनमुहूर्ते च बिलेभ्यो निद्धाविष्यन्ति = निस्सरिष्यन्ति, निदाइत्ता मच्छ - कच्छभे थलाई गाडेहिंति', निर्द्धाव्य = निःसृत्य मत्स्य - कच्छपान् स्थलानि ग्राहयिष्यन्ति स्थलेषु स्था पयिष्यन्ति : गाहित्ता सियायवतत्तएहिं मच्छकच्छभेहिं एक्कवीसं वाससहस्साइं वित्ति कप्पेमाणा विहरिस्संति' ग्राहयित्वा = स्थलेषु स्थापयित्वा शीताssaपततैः मत्स्यकच्छपैः एकविंशतिः वर्षसहस्राणि वृत्ति=जीविकां कल्पयन्तः
आकीर्ण भरा हुवा रहेगा 'णो चेव णं आउबहुले भविस्सई' यह जल अधिक मात्रामें नहीं रहने के कारण बहुत थोडा होगा - सो 'तरण ते मणुया सूरुग्गमणमुहुसंसि य सूरत्थमणमुहतंसि य विलेहिंतो निद्वाहिंति' के मनुष्य सूर्योदयके एक मुहूर्त्तकालतक और सूर्य अस्त होने पर एक मुहूर्त्त रात्रितक अपने२ बिलोंसे बाहर निकलेंगे 'निद्धाइत्ता विहितो' बिलों से बाहर निकलकर फिरवे 'मच्छकच्छभे थलाई गाहेर्हिति' उनमछलियोंको और कच्छपोंको पकडर कर जमीन में गाड देंगे ' गाहिता सियायवतत्तएहिं मच्छकच्छ भेहिं एकवीसं वाससहस्साइं वित्तिं कप्पेमाणा विहरिस्संति' शीत और आतपसे शुष्क हुई उन मछलियों को और कच्छपों का खाकर अपना जीवन निर्वाह करेंगे । सो इस तरहसे ये २१ हजार वर्षतक करते रहेंगे
अयमामाथी भरपूर हरी " णो चेव णं आउबहुले भविस्सर " २५ सूत्र द्वारा એ વાત પ્રગટ કરવામાં આવી છે કે તે નદીઓમાં અધિક પ્રમાણમાં પાણી નહી હોય, छतां तेभा माछयां मने अयमानो तो सदभाव ४ . " तरणं ते मणुया रुग्गमणमुहुत्तंसि य सूरत्थमणमुत्तंसि य बिलेर्हितो निद्धाहिंति " તે મનુષ્યા સૂર્માંચ થયા પછી એક મુહૂત પ્રમાણુ સમય સુધી અને સુર્યાસ્ત ખાદ એક મુહૂર્ત પ્રમાણુ સમય સુધી પોતાના ખિલરૂપ રહેઠાણેા માંથી બહાર નીકળરશે. " निदाइत्ता बिलेहि तो रहेगा। भांधी महार नीउणीने " मच्छकच्छ भे थलाई गाहेर्हिति " ते भाछसीयो भने अन्यमायने चाउरी, रमने तेमने भीनमा हाटी देश. " गाहित्ता सियायतत्ति मच्छकच्छभेहि एक्कवीसं वासहस्सा वित्तं कप्पेमाणा विहरिस्संति " हंडी भने गरभीथी सुप्रयेसी ते માછલીએ કાચબાઓને ખાઇ. ખાઈને તેઓ પેાતાના નિર્વાહ ચલાવશે. તે આરાના
શ્રી ભગવતી સૂત્ર : પ