Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे वज्जिहिति ?' हे भदन्त ! ते खलु सिंहाः, व्याघ्राः, वृकाः, द्वीपिकाः चीता पदवाच्याः, ऋक्षा-भल्लूकाः, तरक्षा: गैंडापदवाच्याः व्याघ्र विशेषा वा, पाराशराः शरभाः निश्शीलाः महाव्रतादिशीलरहिताः तथैव यावत्-निर्गुणादयो ग्राह्याः, कालमासे कालं कृत्वा कुत्र उत्पत्स्यन्ते ? भगवानाह-'गोयमा ! ओसन्नं नरग-तिरिक्खजोणिएसु उववज्जिहिति' हे गौतम ! सिंहादयों निःशीला जीवाः अवसन्मायो नरकतिर्यग्योनिकेषु उत्पत्स्यन्ते । गौतमः पृच्छति-'ते णं भंते ! ढंका, कंका, विलका, मद्दगा, सिही, निस्सीला तहेव जाव कहिं उववज्निहिति ?' हे भदन्त ! ते ढङ्काः, कङ्काः पक्षिविशेषाः, विलकाः मद्गुकाः, मद्गवो जलवायसाः शिखिनो मयूराः निश्शीलाः तथैव यावत्-निर्गुणाः, निमर्यादाः, निष्प्रत्याख्यानपोषधोपवासाः, प्रायो मांसाहाराः, मत्स्याहाराः, क्षौद्राहाराः, कुणपाहाराः, कालमासे कालं कृत्वा कुत्र उत्पत्स्यन्ते ? भगवानाह-'ओसणं नरग-तिरिक्खजोणिएसु उववज्जिहिति' हे गौतम ! अवसन्नं प्रायः नरक-तिर्यग्योनिकेषु उत्पत्स्यन्ते !। अन्ते गौतमः भगवद्वाक्य निस्सीला तहेव जाव कहिं उववन्जिहिंति' हे भदन्त ! ये ढङ्क कौवा, कङ्क पक्षिविशेष, विलक, मद्गुजलकाक, शिखी-मयूर ये सब पक्षीगण, निःशील होते हुए यावत् निर्गुण निर्मयादा होते हुए, प्रत्याख्यान, पोषधोपवाससे रहित होते हुए प्रायः मांसाहारवाले, मत्स्याहारवाले, क्षौद्र आहारवाले, कुणप मृतकलेवर के आहारवाले बनकर काल अवसर काल करके कहां पर उत्पन्न होंगे ? इसके उत्तरमें प्रभु कहते हैं हे गौतम ! 'ओसन्नं' ये सब पक्षिगण मायः 'नरगतिरिक्ख जोणिएसु उवयज्मिहिंति' नरक और तिर्यचकी योनिवाले जीवों में उत्पन्न होंगे। अब गौतमस्वामी अन्तमें भगवान् के वाक्यको सिही. निस्सीला तहेव जाव कहि उववन्जिहिति ?" महन्त ! (131, (पक्षि विशेष) १ि१४, भडग (reasts) शिभी (भा२) माहि पक्षीय नि:शीरा डाय छ, નિર્ગુણ હોય છે. નિર્મર્યાદ હોય છે તેમનામાં પ્રત્યાખ્યાન અને પોષપવાસ ૩૫ વ્રતનો અભાવ હોય છે તેઓ પ્રાય માંસાહારી, મસ્યાહારી, ક્ષદ્ધિાહારી, અને કુણપાહારી (મૃત શરીરનું માંસ ખાનાર હોય છે તે હે ભદન્ત તેઓ કાળને અવસર આવતા કાળ કરીને કઈ ગતિમાં ઉત્પન થશે, ?
उत्तर ' गोयमा !' 3 गौतम ' ओसन्नं । भोट लागे वो तमे। 'नरगतिरिक्खजाणिएम उववजिहिति । १२४॥तिभा भने तिपय योनिमा ઉપન્ન થવી.
શ્રી ભગવતી સૂત્ર : ૫