Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५७६
भगवतीम
भगवानाह - 'गोयमा ! तेणं कालेणं तेणं समरणं गंगासिंधुओं महानईओ रहपविस्थराओ अक्खसोयप्पमाणमेतं जलं बोज्झिहिंति' हे गौतम ! तस्मिन् काले तस्मिन् समये खलु गङ्गासिन्धु महानद्यौ रथपथविस्तारे रथगमनमार्ग परिमितवि तारवत्यौ=शकटचक्रद्वयमध्यभागपरिमित मार्गत्रस्यौ सत्यौ इत्यर्थः अक्षस्रोतः प्रमाणमात्रम् - अक्षपरिमितं धुरापरिमितं चतुर्हस्तविस्तृतप्रमाणमित्यर्थः स्रोतः प्रवाहो यस्य तत् अक्षस्रोतः तत्प्रमाणा तत्परिमिता मात्रा प्रमाणं यस्य तत् अक्षस्रोतः प्रमाणमात्रं चतुर्हस्तप्रमाणमात्रं विस्तृतजलं वाहयिष्यतः ' से वियणं जले बहुमच्छकच्छभाइन्ने, णो चेत्र णं आउबहुले भविस्सइ ' तदपि च खलु जलं बहुमत्स्य - कच्छभाकीर्णम् बहुभिर्मत्स्यैः कच्छपैश्च आकीर्णे व्याप्तम् नो चैव खलु अब्बहुलम् जलगौतम ! 'तेणं कालेणं तेणं समएणं' उस काल और उस समय में गंगा सिन्धु ये दो महानदियां 'रहपहवित्थाराओ' रथपथविस्तार में गाडी के दोनों पहियोंके बीचका जितना भाग होता है उतने मार्गमें, 'अक्खसोयप्पमाणमेत्तं जलं वोज्झिहिंति' अक्षस्रोत प्रमाणमात्र जलको वहां वेंगी चक्रमें धुराको प्रवेश करनेका जो छिद्र होता है वह अक्षस्रोत है । इतने अक्षस्रोत प्रमाणमात्र क्षेत्रमें जलको वे वहांवेंगी । अर्थात् इतने परिमित क्षेत्रमें उनका इतना जल बहता रहेगा । ' से विय णं जले बहुकच्छभाइन्ने णो चेव णं आउबहुले भविस्सह' बहने वाला यह जल अधिक नहीं होगा फिर भी जितना यह होगा उतना वह जल वहुत सी मछलियोंसे
बहुत से कच्छपों से
64
ते काणं तेणं समरणं " ते अवसर्पिणी अजना छट्टा भरा ३५ समयमां ગગા અને સિન્ધુ, એ એ મહા નદીએ " रहपवित्थाराओ " રથપથ માર્ગમાં એટલે કે રથના એ પૈડાએ વચ્ચે જેટલું અંતર હોય છે એટલા पटमां, “ अक्वसोयप्पमाणमेत्तं जलं बोज्झिहिंति " २थना मार्ग प्रभाणुवाजी બનીને એટલે કે રથના પૈડાની એટલે કે રથના પૈડાની (રા) ચિલાપ્રમાણ વિસ્તારવાળી અર્થાત ચાર હાથ પ્રમાણ ભાગ જેટલા વિસ્તારવાળી હશે. તેટલા જળવાળી હશે. અને નદીના પટ રથચાલી શકે એટલે પહેાળા હશે. એમ સૂત્રકાર કહેવા માંગે છે. " से त्रियणं जले बहु कच्छभाइन्ने णो चेत्र णं आउवहुले भविस्सर " જો કે તે પાણીના પ્રવાહ આમ તે નાના હરો પણુ તે પ્રવાહુ અનેક માછલી અને
શ્રી ભગવતી સૂત્ર : પ