Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५६८
-
-
भगवतीसने 'टोल' इति देशी शब्दः पिशाचवाचकः, तेन टोलाः पिशाचाः, तद्वद् भयङ्करा आकृतयो येषां ते तथा विषमाणि-निम्नोन्नतानि हूस्वदीर्घाणि सन्धिबन्धनानि येषां ते तथा, उत्कुटुकानि-असम्बद्धानि अस्थिकानि 'हड्डी' इतिमसिद्धानि अत एव तानि विभक्तानीव विभक्तानि दृश्यमानान्तरालानीव येषां ते तथा, दुर्बला बलरहिताः, कुसंहनन-कुप्रमाण-कुसंस्थिताः, तत्रकुत्सितं संहननं येषां ते तथा, कुममाणाः कुत्सितं प्रमाणं येषां ते प्रमाणहीना इत्यर्थः, कुसंस्थिताः कुत्सितं संस्थानम् अवयवाकृतिरूपं येषां ते तथा कुसंस्थाना इत्यर्थः, कुरूपा:-कुत्सितरूपवन्तः, 'कुट्ठाणासण-कुसेज्ज-कुभोइणो, असुइणो, अणेगवाहिपरिपीलियंगमंगा, खलंत-वेब्भलगई, निरुच्छाहा, सत्तपरिवज्जिया' कुस्थानासन-कुशय्यकुभोजिनः कुत्सितस्थानाः कुत्सितासनाः, कुत्सितशयनाः कुत्सितभोजना इत्याशयः, अशुचयः शुचिविचाररहितत्वात् अनेकव्याधिपरिपीडिताङ्गोपाङ्गाः अनकैः व्याधिभिः श्वासकासादिभिः परिपीडितानि अङ्गोपाङ्गानि येषां ते तथा, स्खलद्विवलगतयः, स्खलन्ती
और इसी कारण जिनकी हड्डियोंके अन्तराल स्पष्ट नजरमें आवेंगे ऐसे होंगे । 'टोल' ये देशीय शब्द है और यह पिशाच का वाचक है। शरीर इनका बलरहित होगा। इनका संहनन खराब होगा वह अपने२ प्रमाण से हीन होगा संस्थान भी इनका अच्छा नहीं होगा इसी कारण इनका रूप सुहावना नहीं दिखेगा। 'कुट्ठाणासणकुसेज-कुभोइणो, असुइणो, अणेगवाहिपरिपीलियंगमंगा खलंत वेन्भलगई, निरुच्छाहा, सत्तपरिवजिया' इनके रहने के स्थान खराब होंगे, इनके बैठने उठने के आसन खराब होंगे, इनके सोने के स्थान खराब होंगे । इनका भोजन खराब होगा ये पवित्र विचारोंसे रहित होने के कारण अशुचि रहेंगे, अनेक श्वास कास आदि रूप તે કારણે તેમનાં હાડકાંની અંદરના ભાગ સ્પષ્ટ નજરે પડતા હશે. (ટેલ એ ગામઠી શબ્દ છે. અને તે “પિશાચ નો વાચક છે). તેમનું શરીર કમજોર હશે. તેમનું સંહનન ખરાબ હશે–તેઓ હીન પ્રમાણવાળા હશે. તેમનું સંસ્થાન (શરીરને આકાર) પણ સુંદર नही डाय, ते ४ारणे तमे सुह२ माता नहीं होय. 'कुट्ठाणासण, कुसेज्ज-कुभोइणो, असुइणो अणेगवाहिपरिपीलियंगमंगा-खलंत वेब्भलगई, निरुच्छाहा, सत्तपरिवज्जिया' तमना २४।१२।७५ हश, तमना sal असवान मासना मरास હશે, તેમનાં શયનસ્થાનો ખરાબ હશે અને તેમને આહાર પણ ખરાબ હશે. તેઓ પવિત્ર વિચારોથી રહિત હોવાથી અપવિત્ર હશે. તેઓ શ્વાસ, ખાંસી આદિ વ્યાધિથી
શ્રી ભગવતી સૂત્ર : ૫