Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५७०
भगवती सूत्रे
मनुष्या
सम्यक्त्व परिभ्रष्टाः अवसन्नं= बाहुल्येन धर्मसंज्ञया = धर्मवासनया सम्यक्त्वेन च परिभ्रष्टाः = रहिताः नष्टप्रायधर्मसंज्ञाः सम्यक्त्वपरिवर्जिताश्च भविष्यन्ति इति पूर्वेण सम्बन्धः । पुनश्च ते 'उकोसेणं स्यणिप्यमाणमेत्ता, सोलसवीसइवासपरमाउसो' उत्कृष्टेन रत्निप्रमाणमात्राः रत्नेः हस्तस्य प्रमाणं चतुर्विंशत्य गुलमानं, तेन मात्रा शरीरपरिमाणं येषां ते तथाविधाः हस्तपरिमितशरीरवन्तः, तथा षोडशविंशतिवर्षपरमायुषः षोडश वा विंशतिर्वा वर्षाणि परमायुः येषां ते तथाविधाः, 'पुत्त- नत्तु- परियालपणयबहुला' पुत्रनप्तृपरिवारप्रणयबहुलाः पुत्रपौत्र दौहित्रप्रभृतिपरिवारेषु अत्यन्तस्नेहवन्तः, एवं च अल्पायुनेऽपि बहुपत्यता तेषां सिध्यति, स्तोकेनापि कालेन यौवन सद्भावात् । 'गंगा-सिंधूओ महानईओ, वेयडू च पव्त्रयं निस्साए वात्तरं निओगा बीयं बीयमेत्ता बिलवासिणो भविस्संति' गङ्गासिन्धूमहानद्यौ धम्म सण्ण सम्मत परिभट्टा' प्राय: करके ये धर्मवासना और सम्यव से परिभ्रष्ट रहित होंगे । 'उक्को सेणं स्यणिप्पमाणमेत्ता सोलसवीसहवासपरमाउसो' अधिक २४ अंगुल प्रमाण इनका शरीर होगा और आयुभी इनकी ज्यादासे ज्यादा १६ वर्षकी या २० वर्षकी होगी, 'पुत्त नन्त परियाल पणयबहुला' पुत्र पौत्र दौहित्र आदि परिवारों में ये अत्यन्त रनेहवाले होंगे । इस तरहसे अल्पायु में भी ये बहुत संतानवाले हो जाते हैं यह बात सिद्ध होती है क्यों कि थोडे से ही समय में ये यौवन अवस्थावाले बन जाते हैं । 'गंगा सिंधुओ महानईओ वेयइढं च पव्वयं निस्साए बावतारं निओगाबीयं बीयमेत्ता बिलवासिओ भविस्संति' गंगा सिन्धु इन दो महानदियों को
पीडाता रहेथे. 'ओसन्न धम्मसण्ण सम्मतपरिभट्ट' सामान्य रीते तो ते धर्मभावना मने सभ्यत्वथी विहीन इथे. 'उक्कोसेणं स्यणिप्पमाणमेचा सोलसवीसइवासपरमाउसो' तेभना शरीरनु प्रमाणु अधिभां अधि २४ गणप्रमाण (मे હાથ પ્રમાણુ) હરશે, અને તેમનું આયુષ્ય અધિકમાં અધિક ૧૬ અથવા ૨૦ વર્ષનું હશે. 'पुत्त- नत्तु- परियाल - पणय बहुला' पुत्र, पौत्र, हौडित्र माहि परिवार प्रत्ये तेथे। अधि માહ-મમતાવાળા હરશે. શકા-અલ્પાયુમાં પણ બહુ સંતાનેાવાળા હોવાનું કેવી રીતે સંભવી શકે છે? સમાધાન– તેએ ઘેાડાં વર્ષોંમાં જ યુવાની પ્રાપ્ત કરે છે, તેથી એ वात संभवी छे, 'गंगासिंधुओ महानईओ वेयडूढं च पव्वयं निस्साए बावन्तरि निओदा बीयं बीयमेत्ता बिलवासिओ भविस्संति ' गंगा मने सिंधु,
શ્રી ભગવતી સૂત્ર : પ