Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिकाटीका श. ७ उ. ६. ५ भाविभरतक्षेत्रीय मनुष्याहारनिरूपणम् ५७३ प्रमाणमात्रं जलं वाहयिष्यतः, तदपि च खलु जलं बहुमत्स्य- कच्छपाकीर्णे, नो चैव खलु अब्बहुलं भविष्यति, ततः खलु ते मनुष्याः सूर्योद्गमनमुहूर्ते च सूर्यास्तगमनमुहूर्ते च विलेभ्यो निर्द्धाविष्यन्ति, निर्धाव्य विलेभ्यो मत्स्यकच्छपान स्थलानि ग्राहयिष्यन्ति, ग्राहयित्वा शीतातपतप्तैः मत्स्यकच्छपैः एकविंशतिवर्षसहस्राणि वृत्तिं कल्पयन्तो विहरिष्यन्ति । ते खलु भदन्त ! मनुष्याः निश्शीलाः, निर्गुणाः, निर्मर्यादाः, निष्प्रत्याख्यानपोषधोपवासाः जलको बहागी । ( से वि य णं जले बहु मच्छकच्छभाइन्ने णो चेत्र णं आउबहुले भविस्सर) उनका वह जल अनेक मत्स्यों और कच्छपों से भरा हुआ रहा करेगा । उसमें वह पानी बहुत तो होगा नहीं (तए णं से मणुया सूरूग्गमणमुहुत्तंसि य सूरत्थमणमुहुनंसि य बिलेहिंतो निद्राहिंति निद्राइत्ता बिलेहिंतों मच्छकच्छ मे थलाई गाहेहिंति, गाहिता सियातवतत्तएहिं मच्छकच्छ एहिं एकवीसं वाससहस्साइं वित्तिं कप्पेमाणा विहरति तब वे मनुष्य सूर्योदय होनेके समय पर एक मुहूर्त्त सूर्यचढे वहांतक बाहर निकलेंगे और सूर्यके अस्त होनेके बाद एक मुहूर्त्ततक अपने २ बिलोंसे बाहर निकलेंगे । निकलकर वे मछलियों को और कच्छपोंको उस पानी में से बाहर निकालकर जमीन पर रखेंगे । वहां रखकर वे शर्दी और धाम - धूपसे तप्त हुई उन मछलियों से एवं कच्छपों से २१ हजार वर्षतक (इसी तरहसे करके) अपना जीवन निर्वाह करेंगे । ( तेणं भंते ! मणुया निस्सीला, (सेवियणं जले बहु मच्छकच्छभाइन्ने णो चेवणं आउवहुले भविस्सइ) તે નદીઓમાં વધારે પાણી તેા હશે નહીં, છતાં પણ તે પાણીમાં અનેક માછલાંઆ मने अयमाओ रहेता हरी. ( तपणं से मणुया - सूरूग्गमणमुहुत्तं सिय सूरत्थमणमुहुतं सिय विलेहिंतो निद्धाहिंति, निदाइत्ता बिलेहिंतो मच्छकच्छ मे थलाई गाहेहिंति, गाहिता सियातत्रतत्तएहिं कच्छ एहि एकत्रीसं वाससहस्साई विति कप्पेमाणा विहरिस्संति) તે મનુષ્યા સૂર્યાદય થયા બાદ એક મુદ્ભૂત પ્રમાણુ સમય સુધી અને સૂર્યાસ્ત બાદ એક મુહૂર્ત’પ્રમાણ કાળ સુધી પેાત પેાતાનાં મિલરૂપ નિવાસ્થાનામાંથી બહાર નીકળીને તેએ એ પાણીમાંથી માંછલીઓ અને કાચમાને બહાર કાઢશે. તેમને બહાર કાઢીને તે તેમને જમીન પર મૂકશે. શીત અને તડકાથી સુકાયેલી તે માછલીએ અને કાચબાના તેએા આહાર કરશે. ૨૧ હજાર વર્ષ સુધી આ પ્રમાણે કરી કરીને તે મનુષ્યા તેમને निर्वाड सावशे. (तेणं भंते मणुया निस्सीला, निग्गुणा, निम्मेरा निपच्चक्खाण
मच्छ
શ્રી ભગવતી સૂત્ર : પ