Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिकाटीका श.७ उ. ६.२ कर्क शवेदनीयस्वरूपनिरूपणम् ५४१ नेरइयाणं वि, एवं जाव-वेमाणियाणं' एवं समुच्चयजीववदेव नैरयिकाणामपि प्राणानुकम्पनतया यावत् अपरितापनतया सातावेदनीयोनि कर्माणि क्रियन्ते भवन्ति, एवं नरयिकवदेव यावत्-भवनपतिमारभ्य वैमानिकान्तानाम् अपि प्राणानुकम्पनादिद्वारा सातावेदनीयानि कर्माणि भवन्ति। गौतमः पृच्छति'अत्थि णं भंते ! जीवाणं आसायावेयणिज्जा कम्मा कति?' हे भदन्त ! अस्ति संभवति खलु जीवानाम् असातावेदनीयानि कर्माणि क्रियन्ते, भवन्ति ?, भगवानाह-'हंता, अत्थि' सत्यम्, जीवानाम् असातावेदनीयानि कर्माणि भवन्ति इति अस्ति-संभतीत्यर्थः । गौतमस्तत्र कारणं पृच्छति-'कहं णं भंते ! जीवाणं असायावेयणिज्जा कम्मा कज्जति ?' हे भदन्त ! कथं खलु जीवानाम् णं वि एवं जाव वेमाणियाणं' इसी तरहसे जीवोंके जैसे प्राणादिकोंकी अनुकंपादि कारणोंसे सानावेदनीय कर्म बंधते हैं उसी तरहसे नैरयिक जीवोंके भी प्राणानुकंपा से यावत् अपरितापन से सातावेदनीय कर्म बंधते हैं । नैरयिकोंकी तरह भवनपतिसे लेकर वैमानिक तकके जीवोंको भी प्रणानुकंपा आदि कारणों द्वारा सातावेदनीय कर्मों का बंध होता है। अब गौतम प्रभुसे ऐसा पूछते हैं कि-'अत्थिणं भंते ! जीवाणं असाया वेयणिज्जा कम्मा कज्जति' हे भदन्त ! क्या यह बात संभवित है कि जीवोंके असातावेदनीय कर्मोका बंध होता है? उत्तरमें प्रभु कहते हैं 'हंता अत्थि' हा, गौतम! सत्य है-जीवोंके असातावेदनीय कर्मों का बंध होता है । गौतम ! इस में भी कारण पूछते है 'कह णं भंते ! जीवाणं असायवेयणिज्जा कम्मा कज्जति' हे भदन्त ! जीवों के जाव वेमाणियाणं" मे ८ प्रमाणे प्रा प्रत्येनी मनु४५॥ मादि ४।२।था નારક જીવો પણ સાતવેદનીય કમને બંધ કરે છે. ભવનપતિથી લઈને વૈમાનિક પર્યાના દે પણ પ્રાણદિકે પ્રત્યેની અનુકંપાથી તથા ઉપયુકત કારણથી સાતા વેદનીય કર્મના લાયક બને છે.
वे गौतम स्वामी असात वय ४भ ना ५ विष प्रश्न पूछे थे-- "अत्थिणं भंते ! जीवाणं असाया वेयणिज्जा कम्मा कज्जति?" हे महत! शु. पात સંભવી શકે છે કે જીવે દ્વારા અસાતવેદનીય કમને બંધ કરાય છે?
उत्तर- "ता. अस्थि" , गौतम ! पात सलवी शछ. દુઃખરૂપ અસાતવેદનીય કર્મોને બંધ કરતા હોય છે.
प्रश्न- "कह गं भंते ! जीवाणं असायावेयणिज्जा कम्मा कज्जति ?" હે ભદન્ત! છો કયા કયા કારણોને લીધે અસતાવેદનીય કર્મ બાંધે છે?
શ્રી ભગવતી સૂત્ર : ૫