Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिकाटीका श. ७३.६. १ नैरयिकाणां आयुर्वेधादिस्वरूपनिरूपणम् ५२५ योग्यो जीवः इहगतः स्यात् कदाचित् महावेदनो भवेत् स्यात् कदाचित् अल्पवेदनो भवेद, 'एवं उववज्जमाणे वि' एवं तथैव पृथिवीकायिकतया तत्र उपपद्यमानोऽपि स्यात् कदाचित महावेदनो भवेत् कदाचित् अल्पवेदनो भवेत्, किन्तु 'अहे णं ववन्ने भवइ तओ पच्छा वेमायाए वेयणं वेes' अथ खलु यदा तु पृथिवीकायिकतया उत्पन्नो भवति तदा ततः पश्चात् विमात्रया विविधया मात्रा विविधप्रकारेण वेदनां वेदयतीत्यर्थः ' एवं जाव- मणुस्सेसु' बंध कर लिया है और अभी वह वर्तमान गृहीत पर्याय में विद्यमान है 'इहगए सिय महावेयणे, सिय अप्पवेधणे' उस वर्तमान गृहीत पर्याय में रहते हुए भी कदाचित् महावेदनाका भोक्ता बन सकता है और कदाचित अल्पवेदनाका भोक्ता बन सकता है । एवं उववज्जमाने वि' इसी तरह से उपपद्यमान भी हो सकता है । अर्थात् पूर्वगृहीत पर्याय तो जिसकी छूट गई है और पृथिवीकायिकोंमें उत्पन्न होने के लिये उस पर्यायमें पहुँच चुका है परन्तु उसपर्याय के योग्य अभीतक पर्याप्सियां जिसकी पूर्ण नहीं हुई हैं ऐसा उपपद्यमान पृथिवीकायिक जीव भी कदाचित् महावेदनावाला हो सकता है और कदाचित् अल्पवेदनावाला भी हो सकता है । किन्तु 'अहे णं उन्नन्ने भवई, तओ पच्छा बेमायाए वेयणं वेण्ड' जो जीव पृथिवीकायिकरूप से उत्पन्न हो चुका है वह विविधमात्राविविध प्रकार से वेदना का वेदन करता है । ' एवं जाव मणुस्मेसु ' કરી લીધા છે, અને હજી તે વર્તમાન ગૃહીત પાઁચમાં વિદ્યમાન છે, महावे सिय अपवेयणे ' आ वर्तमान गृहीत पर्यायां रहेवा छतां पाशु उयारेक ते भडावेहनानो अनुभव उरे छे ने ध्यारे मत्यवेनानो अनुभव रे . ' एवं उववज्जमाणे वि' पृथ्वी अयि पर्यायभां उपपद्यभन ઉત્પન્ન થતા જીવના વિષયમાં પણ એવું બને છે. એટલે કે જેની પૂર્વ ગૃહીત પર્યાય તે છૂટી ગઇ છે અને પૃથ્વીકાયકામાં ઉત્પન્ન થવાને માટે એ પર્યાયમાં પહેોંચી ગયા છે, પણ તે પર્યાયને યોગ્ય પર્યાપ્તિયા જેણે હજી સુધી પૂર્ણ રીતે પ્રાપ્ત કરી નથી એવા પદ્યમાન પૃથ્વીકાયિક જીવ પણ ક્યારેક મહાવેઢનાવાળા હાઈ શકે છે અને કયારેક અલ્પવેદનાવાળા પણ હાઇ શકે છે. परन्तु ' अहे णं उन्ने भवइ, तभ पच्छा बेमायाए वैयणं वएइ ' ? પૃથ્વીકાયિકામાં પૃથ્વીકાયિકરૂપે ઉત્પન્ન થઇ ચુકયા હોય છે, તે વિવિધ પ્રકારે વેદનાનું सवेध्न ४२ छे. ' एवं जाव मणुस्सेसु, ' पृथ्वी थि।मां उत्पन्न थवाने योग्य लवनुं
इहगए सिय
શ્રી ભગવતી સૂત્ર : પ