Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
पमेयचन्द्रिकाटीका श.७ उ.६ सू.२ कर्क शवेदनीयस्वरूपनिरूपणम् ५३३ क्रियन्ते, एवं नैरयिकाणाम् अपि, एवं यावत्-वैमानिकानाम् । अस्ति खलु मदन्त ! जीवानाम् असातावेदनीयानि कर्माणि क्रियन्ते ! हन्त, अस्ति । कथं खलु भदन्त ! जीवानाम् • असातावेदनीयानि कर्माणि क्रियन्ते ? गौतम ! परदुःखनतया, परशोचनतया, परजूरणतयां, परतेपनतया, परपिट्टनतया, परपरितापनतया बहूनां प्राणानाम्, यावत्-सवानाम् दुःखनतया, शोचनतया, यावत्-परितापनतया, एवं खलु गौतम ! जीवानाम् असातावेदनीयानि कर्माणि क्रियन्ते, एवं नैरयिकाणामाप, एवं यावत्-वैमानिकानाम् ॥सू० २॥ ___टीका-'अस्थि णं भंते ! जीवाणं कक्कम वेणिज्जा कम्मा कज्जंति?' गौतमः पृच्छति-हे भदन्त ! अस्ति संभवति खलु जीवानां कर्कशवेदनीयानि वेयणिज्जा कम्मा कज्जति) प्राणोंके ऊपर अनुकंपा करनेसे, भूतोंके अनुकंपा करने से, जीवोंके ऊपर अनुकंपा करनेसे, सत्वोंके ऊपर अनुकंपा करनेसे, अनेक प्राणोंको यावत् सत्वोंको दुःख नहीं देनेसे उन्हें शोक उत्पन्न नहीं करनेसे, खेद उत्पन्न नहीं करनेसे, वेदना पैदा नहीं करनेसे, उन्हें नहीं मारनेसे तथा उन्हें परितापयुक्त नहीं करनेसे इस प्रकारसे हे गौतम ! जीवोंका सातावेदनीय कर्मोंका बंध होता है । (एवं जाव वेमाणियाणं) इसी तरहसे नारकोंके भी जानना चाहिये यावत् वैमानिकोंके भी जानना चाहिये। ____टीकार्थ-जीवका अधिकार चल रहा है इसीसे यहांपर सूत्रकारने तत्संबंधी कर्कशवेदनीयादिकोंकी वक्तव्यताका कथन किया है इसमें गौतमस्वामीने प्रभुसे ऐसा पूछा है कि हे भदन्त ! क्या यह बात પ્રાણ પ્રત્યે અનુકંપા રાખવાથી, ભૂતે પ્રત્યે અનુકંપા રાખવાથી, છ પ્રત્યે અનુકંપા કરવાથી, સર પ્રત્યે અનુકંપા કરવાથી, પ્રાણેને, ભૂતને, જીને અને સને દુઃખ નહીં દેવાથી, તેમનામાં શેક ઉત્પન્ન નહીં કરવાથી, ખેદ પેદા નહીં કરવાથી, વેદના પેદા નહીં કરવાથી, તેમને મારપીટ નહીં કરવાથી, અને તેમનામાં પરિતાપ ઉત્પન્ન નહીં ४२पाथी, ७६२ सातावहनीय ४ी धाय छे. (एवं नेरइयाणं वि, एवं जाव वेमाणियाणं) मे४ ॥२४थन ना२ना विषयमा तथा वैमानित प-तना દેના વિષયમાં પણ સમજવું
ટીકાથ– છત્રનો અધિકાર ચાલી રહ્યો છે. તેથી સૂત્રકાર આ સૂત્રધારા તેમના કેશવેદનીય કર્મ, કર્કશવેદનીય કમ આદિની વકતવ્યતાનું કથન કરે છે -
આ વિષયને અનુલક્ષીને ગૌતમ સ્વામી મહાવીર પ્રભુને આ પ્રમાણે પ્રશ્ન પૂછે
શ્રી ભગવતી સૂત્ર : ૫